SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ | पूजाप्रति मादिसिद्धिा देवत्वेन श्रद्धानं गुरुवात कथमुभयेषां साम्यांमाता मक्यापत्तेः पञ्चेन्द्रियत्वम श्रीप्रवचन- कृत्यादिभिर्भेदस्याध्यक्षसिद्धत्वाद् , द्वितीये देवनारकयोरप्यक्यापचेः, वैक्रियशरीरावधिमचाद्यनेकधमैंः साधाव , तथा शैवजैनपरीक्षा योरप्यैक्यमापयेत. देवगुरुधर्मश्रद्धानान्नादिभोजनविधानवस्त्रालङ्कारादिपरिधानाद्यनेकधः साधर्म्यात् , ननु शैवानां हरिहरादिषु वा देवत्वेन श्रद्धानं गुरुत्वेन च तापसब्राह्मणादिषु धर्मस्तु तापसाधुपदिष्टहरिहरादिपूजाद्यनुष्ठानलक्षणः जैनानां चाईन् देवः सुसाधुर्मु॥१२॥ रुधर्मश्च केवलिभाषित इति कथमुभयेषां साम्यमिति चेत् चिरं जीव, अत्रापि कथंचित्साम्येऽपि नामाकाराद्यनेकधमैर्भेदे सति कुतः समतागन्धोऽपि, अन्यथा चतुर्णामपि साध्वादीनामैक्यापत्तेः पञ्चेन्द्रियत्वमनुजत्वसम्यग्दृष्टित्वाद्यनेकधः साधा ,एवं जगद्दरवर्तिनां सर्वेषामपि जीवाजीवादिवस्तूनामन्योऽन्यं कथंचित्साधर्म्यस्याव्यभिचारादविवेकापच्या जगद्व्यवस्थाविलोपः प्रसज्येत, स्त्रीत्वादिधमैर्भार्याभगिन्योरविशेषात , तसादास्तामन्यत्र, प्रायः सर्वेषामप्यैक्ये कथंचिनामाद्यङ्कितेनापि भेदाभ्युपगमात् ,तत्कथमितिचेच्छृणु, श्रीमहावीरनन्दिवर्द्धननृपयोः कुलं तावदेकमेव, परं तत्र श्रीनन्दिवर्द्धननृपस्य कुलं ज्ञातक्षत्रियनामकं गोत्रं च काश्यपमित्यादि, तथा श्रीनेमिनाथकृष्णवासुदेवयोः कुलं हरिवंशो गोत्रं च गौतमनाम्नेत्यादि संकथया श्रवणे च महाफलादि किमपि क्वापि नोक्तं. तदेव कुलगोत्रादिकं श्रीवीरनेमिनामाङ्कितं महाफलहेतुर्भवति, यदागमः-"तं महाफलं भो देवाणुप्पि! तहारूवाणं अरहंताणं नामगोअस्सवि सवणताए, किमंग पुण अभिगमणवंदणनमसणपडिपुच्छणपज्जुवासणयाए"त्ति श्रीऔपपातिको पाङ्गे (लोकनिर्गमाधिकारे) अत्रैवं विचारणीयम्-अहो धन्यमिदं गोत्रं यस्मिन् भगवान् श्रीमहावीरः समुत्पन्न इत्यादिरूपेण वचोमिजराश्रवसेव्यनेकजनसमूहाकुलमपि कुलं प्रशंसितं, यदि महाफलहेतुर्भणितं तर्हि तीर्थकरनामाकारादिसंयुक्ता तीर्थकरस्मृतिहेतुश्च जिन प्रतिमा कथं न महाफलहेतुरिति नेत्रे निमील्य पर्यालोच्यं, किंच-लुम्पक एव रहोवृत्त्या प्रष्टव्यः-भो लुम्पक ! चित्रलिखितवृक्ष DOOOLGROGHOUGHOUG
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy