SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सजाप प्रासादपूजा श्रीप्रवचनपरीक्षा | समावेशः फलवान् दृष्टः श्रुतो वा,ननु सामायिकादिक्रियापूजयोर्विरोधः कथमिति चेच्छणु,सामायिकक्रियाविषयः साधूनामादेशः, त८ विश्रामे निमित्तं च बाह्यवृत्या आस्तां सचित्तस्पर्शादिरनावृतमुखेनापि कृतसामायिकादिर्न ब्रूते,तस्य क्रियाणां साधुक्रियानुकारित्वाद् ,यदागमः॥६९॥ "सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा। एएण कारणेणं बहुसो सामाइअंकुज॥१॥"त्ति(आव. २०*८०१) तथा सामायि कोच्चारानन्तरं 'बइसणइ संदिसाविउ' मित्यादि क्षमाश्रमणद्विकेनोपवेशनाज्ञामवाप्य 'सज्झाय संदिसावउ'मिति क्षमाश्रमणद्विकेन खाध्यायकरण एव गुर्वाज्ञा जाता,तेन तदवधिपूर्ति यावत् स्वाध्यायादिगुरूपदिष्टक्रियापरायण एव स्यात् , न त्वन्तराऽनुपदिष्टक्रियापरायणोऽपि स्याद् ,अत एव पौषधिकः श्रावकोऽद्यापि पानीयादिकं कुर्वन् प्रवाजितशिष्यवद् गुर्वाज्ञामवाप्यैव करोति,आज्ञाविषये च धर्मे आ| ज्ञामन्तरेण किमपि कर्तुं न कल्पते,यदुक्तं-"आणाइ तवो आणाइ संजमो तहविदाणमाणाए । आणारहिओधम्मो पलालपुलन्च पडिहाइ ||॥२॥"त्ति(संबोधप्रकरणे)आज्ञा च द्विधा-आदेशरूपा उपदेशरूपाच,तत्रादेशरूपायामाज्ञायामुपदेशरूपायाः करणे गुर्वाज्ञाखण्डनं महाहापातकम् ,एवमुपदेशरूपायामपि बोध्यं, अत एव सामायिकादिचिकीर्षुर्गुभावे स्थापनाचार्यमपि संस्थाप्य गुरोरिव तस्मादप्यादेशं प्रती च्छति,यदागमः-"गुरुविरहमि उठवणा गुरूवएसोवदंसणत्थं च । जिणविरहमिव जिणबिंबसेवणामंतणं सहल ॥१॥" (विशे० ३४६५)| मिति,अत्र गुरोः स्थापना तावक्रियाविषयकादेशनिमित्तमेवोपदिष्टा,अत्र गाथायां चोपदेशशब्द आदेशपरोबोध्यः,सामायिकोच्चारोऽपि गुरुसाक्षिकं तथा विहितो यथा सचित्तस्पर्शोऽप्यकल्प्यः,एवं च सामायिकवतवतः कुसुमादिभिर्जिनपूजाकरणे सामायिकवतस्यैव भङ्गः, खाध्यायाधकरणेन च गुर्वाज्ञाभङ्गोऽपि,तस्मात्कृतसामायिकादिर्न जिनपूजां करोति, एवं जिनपूनापरिणतोऽपि न सामायिकं करोति. जिनपूजा हि जिनाज्ञाविषयोऽपि गुरूपदेशविषयो, न पुनर्गुादेशविषयः, तथा चोपदेशविषयक्रियायामादेशविषयक्रियाया असंभव GOOOOOKORORaका OROHOROUGHOUGOAR ॥६॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy