________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥९७॥
SONGHONGKONGOONGTONGICHOKN
नियतमितिवचनात् तच्च सामायिकपौषधचारित्राद्यनुष्ठानमेव, ईयां प्रतिक्रम्यैव तद्विधानाद्, यत्तु केचित्कुपाक्षिकाः सामायिकमीयां विनाऽप्युपदिशन्ति ते तु ईर्यापथषट्त्रिंशिकायां सामायिकेऽपि प्रथममेवेर्या युक्तेतिव्यवस्थापनेन निराकृता इति बोध्यं तत्र वर्त्तमानः श्रावकः साधुर्वा सचित्तादिसंघट्टे-पृथिव्यादिसचित्त मिश्रद्रव्याणां संघट्टे पुनरपीर्या सामायिकादिवतोच्चारादौ या ईर्या ततोऽप्यपरा ईर्ष्या पुनरीर्या तां प्रतिक्रामति, कुत इति हेतुमाह - 'कयवय'त्ति कृतव्रतभङ्गभयात् कृतं यद् व्रतं द्विविधं त्रिविधेन प्रत्याख्यानलक्षणं सामायिकपौपधादि त्रिविधं त्रिविधेन प्रत्याख्यानलक्षणं सामायिकच्छेदोपस्थापनीयादि चारित्रं तस्य भङ्गो-देशेनातिचारलक्षणस्तद्भयात् अनाभोगादिना सचित्तस्पर्शादौ जाते अहो अस्मगृहीतव्रतानामतिचारलक्षणं मालिन्यं मा भवत्वित्यभिप्रायेण तन्मालिन्यप्रक्षालनाय जिनोपदिष्टा ईर्यापथिकी प्रतिक्रम्यते, तथा चेर्यापथिकास्थानं सामायिकादिव्रतान्येव, नतु धर्मानुष्ठानमात्रे पृथिव्याद्यारम्भादावपीति गाथार्थः ॥ ८२ ॥ अथ प्रकृते योजयितुमाह
,
तेणं कडसामइओ मुणिव्व सड्रोति नेव दव्वथयं । कुणइत्तिअ जिणआणा न उणं इअरोवि धम्मरओ ॥ ८३ ॥ येन कारणेन सचित्तस्पर्शमात्रेऽपि सामायिकादिव्रतस्यातिचारो भवति तेनैव कारणेन कृतसामायिको मुनिवच्छ्रावकोऽपि द्रव्यस्तवं - पुष्पादिभिर्जिनपूजां न करोतीति जिनाज्ञा, न पुनरितरोऽपि - कृतसामायिकादतिरिक्तोऽपि 'धर्मरतः' जिनेन्द्रभक्त्युत्सुकः, अयं भावः - सामायिकादित्रतजिघृक्षुः परित्यक्तसर्वसचित्तवस्तुकः प्रथममीयां प्रतिक्रम्य कृतसामायिकस्तदवधिकालं यावत्सचित्तस्पर्शा| दिरहित एव तद्व्रतपालको भवति, जिनपूजाचिकीर्षुस्तु सचित्तपुष्पादिवस्तू पादायैव जिनपूजां करोति, तद्विना पूजाया एवासंभवात्, प्रति कार्यं कारणस्य मिन्नत्वात्, तथा च नद्युत्तारजिनपूजयोर्जिनाज्ञामधिकृत्य वैषम्यमुद्भावयन् लुम्पको मूर्खावधिमात्मनः सूचयन्
OSHOHONGHONDHONGHONGKONGHE
नघुत्तार
पूजयोः
साम्यं
॥९७॥