SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पूजापतिमादिसिदि भीप्रवचन-10 यमद्युत्तारे ईर्या-ईर्यापथिकी भणिता साधूनां तत्साधुकल्पस्थितिः-साध्वाचारः, यथा हस्तशतादागत्य गत्वा च यत्र मुहूर्तकं परीक्षा जतिष्ठति तत्रेयाँ प्रतिक्रम्यैव तिष्ठतीत्यादि, अन्यथा यदि साध्वाचारो न स्यात्तर्हि ईर्यायोग्य-ईर्यापथिकीलक्षणप्रायश्चित्तक्रिया-| विशोध्यं णु वितर्के कथं संभवति !, न कथमपि, किंच-लुम्पकाभिमते सिद्धान्ते नद्युत्तारे कापीर्यापथिकी नोक्ता, किंतु 'हत्थस॥९६॥ |यादागंतु'मित्यादि नियुक्तिगाथा, सा च तस्य नाभिमता, कथं तत्प्रतिक्रान्तिर्युक्तेतीर्यायुक्तिरालजालकल्पेति गाथार्थः।।८०॥ अथ तथाविधपातकस्र्यापथिकया विशुद्धिर्न भवति, कुत इति हेतुमाहजं इक्कं छजिअवहो बीअं वयखंडणाइ महपावं । तं जइ इरिआजुग्गं इरिआगंधोऽवि कह गिहिणो? ॥८॥ यद्-यस्मात्कारणादेकं पापं षड्जीववधः-पृथिव्यादिषड्जीवनिकायघातो नद्युत्तारे प्रतीतः,यदुक्तं.-"जत्थ जलं तत्थ वणं जत्थभावणं तत्थ निस्सिओ अग्गी। तेऊ वाऊसहगओ,तसा य पञ्चक्खया चेव।।१: "ति,द्वितीयं व्रतखण्डनादि महापापं सर्वसावधं त्रिविधं त्रिविधेन प्रत्याख्याय ज्ञात्वैव नद्युत्तारे षड्जीवनिकाया हन्यन्ते इति व्रतविलोपपातकं सर्वजनप्रसिद्धं महापातकं भण्यते, तदपि | यदि साधूनामीर्यायोग्यम्-ईर्यापथिकाविशोध्यं तर्हि द्वादशानामविरतीनां मध्ये झप्रत्याख्यातेकादशाविरतरुत्कृष्टस्यापि श्रावकस्य | जिनभवनादि द्रव्यस्तवोद्यतस्य श्रावकस्य कथमीर्यागन्धोऽपि-ईर्यापथिकीवार्ताऽपि, न श्रोतव्येत्यर्थ इतिगाथार्थः ॥८१॥ अथेर्याप्रतिक्रान्तेः स्थानकमाह इरिआवि इरिअनिअए कज्जे सचित्तमाइसंघहे। कयवयभंगभयाओ पुणोवि इरिअं पडिक्कमई॥८॥ ईर्यापि-ईर्यापथिक्यपि ईर्यानियते कार्ये-ईया प्रतिक्रम्यैव यद्धर्मानुष्ठानं विधीयते तदीर्यानियतं, यद्विना यन्त्र भवति तत्तेन OUGHOUGHOUGHONGKONGHONGKONGS ॥९ ॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy