SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षाषामपीति दर्शनार्थो वाशब्दः,'इमा' इति वक्ष्यमाणा नामतः प्रत्यासना उद्दिष्टाः-सामान्यतोऽमिहिताः यथा महानद्य इति, गणिताःपूजाप्रति८ विश्रामे यथा पश्चेति, व्यञ्जिताः-व्यक्तीकृता यथा गङ्गेत्यादि, विशेषणोपादानाद्वा यथा महार्णवा इति, तत्र महार्णव इव या बहूदकत्वात् मादिसिद्धि ॥९ ॥ महार्णवगामिन्यो वा यास्ता महार्णवा महानद्यो-गुरुनिम्नगाः अन्तः-मध्ये मासस्य द्विकृत्वो वा-द्वौ वारौ त्रिकृत्वो वा-त्रीन् वारान् | उत्तरीतुं-लङ्घयितुं बाहुजङ्घादिना संतरितुं-सांगत्येन नावादिनेत्यर्थः, लयितुमेव, सकृद्वोत्तरीतुमनेकशः संतरीतुमिति, अकल्प्यता चात्मसंयमोपघातसंभवेन शबलचारित्रभावात् , यत आह-"मासभंतर तिनि अ दगलेवा उ करेमाणे"ति, उदकलेपो-नामिप्रमाणजलावतरणमिति, इह सूत्रे कल्पभाष्यगाथा-"इमउत्ति सुतउत्ता १ उद्दिष्ठ नईउ २ गणिअपंचेव ३ । गंगादि वंजिआओ बहुदय महण्णवाओ अ५॥१॥ पंचण्हं गहणेणं सेसावि उ सहआ महासलिला" इति, प्रत्यपायाश्चेह-"ओहार मगराईआ, घोरा तत्थ उ सावया। सरीरोवहिमाईआ,णावतेणा व कत्थइ॥१॥"त्ति, अत्र सूत्रे गङ्गादिनदीनां मासमध्ये द्विशस्त्रिशो निषेधादेकवारमेव कल्पेतेत्यर्थात्संपन्न, सोऽपि नद्युत्तार ईसिंयुक्तः, तदुत्तारानन्तरमीर्यापथिकाप्रतिक्रमणं भणितं, यदागमः "हत्थसयादागंतु गंतुं व मुहुत्तगं जहिं चिठे । पंथे वा वच्चंते नइसंतरणे पडिक्कमइ॥१॥"त्ति,पूजा-जिनपूजा तुरध्याहार्यः कुसुमादिमिर्जिनपूजा तु 'तद्विपरीता' तस्मात्नयुत्ताराद्विपरीता-विलक्षणा तद्विपरीता, संख्यानियमेर्यापथिकारहितेत्यर्थः, तन नद्युत्तारे पूजायां चाज्ञातुल्यता, यथा नद्युत्तारे पृथिव्यारम्भसंभवेऽपि जिनाज्ञा तथा जिनपूजायामपीत्येवंरूपेण जिनाज्ञासमता कथं ?,न कथमपीति लुम्पकाशङ्केतिगाथार्थः॥७९॥ अथ प्रत्युत्तरमाहनइउत्तारे इरिआ जं तं साहूण साहुकप्पठिई । अन्नह इरिआजुग्गं तं पावं कह णु संभवई १ ॥८॥ ॥९॥ THOUGHOREOGHOROGOजालामाल
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy