SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ निद्रायाः प्रमादा. प्रमादते श्रीप्रवचन-Olभगवतीशतक० १०२ "कहणं भंते ! समणाणं निग्गंथाणं किरिआ कजति ?, मंडिअपुत्ता! पमायपच्चया जोगनिमित्त परीक्षा च, एवं खलु समणाणं निग्गंथाणं किरिआ कजति, जीवे णं भंते ! सया समितं एअति वेअति चलति फंदति घट्टति खुम्भति विश्राम उदीरति तं तं भावं परिणमति, हंता मंडिअपुत्ता! जीवे णं सया समितं एजति जाव तं तं भावं परिणमति, जावं च णं से जीवे सया ॥२९॥ समितं जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिआ भवति ?, णो इणढे समढे, से केणडेणं भंते! एवं वुच्चइ जावं च णं से जीवे सया समितं जाव अंते अंतकिरिआ न भवति?, मंडिअपुत्ता! जावं च णं से जीवे सता समितं जाव परिणमति तावं च सणं से जीवे आरभति सारंभति समारभति आरंभे वट्टति सारंभे वट्टति समारंभे वट्टति आरंभमाणे सारंभमाणे समारंभमाणे आरंभे | वट्टभाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं भृआणं जीवाणं सत्ताणं दुक्खावणाए सोआवणाए जूरावणाए तिप्पावणयाए | पिट्टावणाए परितावणाए वट्टति, से तेणटेणं मंडिअपुत्ता ! एवं वुच्चति जावं च णं से जीवे सता समितं एअति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिआ न भवति"त्ति श्रीभग० श० १ उ०२, एतवृत्येकदेशो-यथा 'अथ क्रियामेव | स्वामिभावतो निरुपयन्नाह-'अस्थि णमित्यादि' अस्त्ययं पक्षो यदुत 'क्रियते' क्रिया भवति, प्रमादप्रत्ययात् यथा दुष्प्रयुक्तकायक्रियाजन्म कर्म, योगनिमित्तं च यथैर्यापथिकं कर्म, क्रियाधिकारादिदमाह-'जीवे णमित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ | ग्राह्यः, अयोगस्यैजनादेरसंभवात् ,सदा-नित्यं 'समिति सप्रमाणं 'एअईत्ति एजति-कंपते 'एज़ कंपने' इति वचनात् 'वेअतित्ति व्येजति-विविधं कंपते, 'चलइ'त्ति स्थानांतरं गच्छति, 'फदइ'त्ति स्पंदते-किंचिच्चलति 'स्पदि किंचिच्चलने' इति वचनात् , अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये 'घट्ट 'त्ति सदिक्षु चलति, पदार्थान्तरं वा स्पृशति, 'खुम्भइ'त्ति क्षुभ्यति-पृथिवीं AGROGROUGROGHOROGROUGHOUSE
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy