________________
श्रीप्रवचन
परीक्षा १९विश्रामे ॥२८९॥
निद्रायाः प्रमादाप्रमादते
GHOGHORGROGROGHORORG
दनाया विषयीकार्य, यदागमः-'नो खलु मे कप्पे अगणिकायं उजालित्तए वेत्यादि यावत् तं च मिक्खू पडिलेहाए आगमित्ता |आणविजा अणासेवणाए'त्ति इति श्रीआचा० विमोक्षाध्ययने उ०६, एतद्वृत्त्येकदेशो यथा 'तच ज्वालनातापनादिकं मिक्षः
प्रत्युपेक्ष्य-विचार्य स्वसंमत्या अपरव्याकरणेनान्येषां वाउंतिके श्रुत्वा-अवगम्य गृहपतिमाज्ञापयेत्-प्रतिबोधयेत् , कया?-अनासे| वनया, यथा एतन्ममायुक्तमासेवितुं, भवता तु पुनः साधुभक्त्यनुकंपाभ्यां पुण्यप्राग्भारोपार्जनमकारी"ति श्रीआचारांगवृत्ताविति गाथार्थः॥४२॥ अथ दृष्टान्तगाथामाहअप्पचकखाणकिरिआ वयभावेऽवि अ न देसविरईणं । नारंभकिरिआरंभे पवढमाणाण समुणीणं ॥४३॥
देशविरतीना-श्रावकाणां तदभावेऽपि-क्वचित एकादशाविरतीरधिकृत्य प्रत्याख्यानाभावेऽपि चाप्रत्याख्यानक्रिया न भवति 'तत्थ णं जे ते संजयासंजया तेसि णं आदिमाउ तिमि किरिआउ कजंति' इति श्रीभगवत्यां श.. उ०२, अत्र आरंभिकी पारिग्रहिकी मायाप्रत्ययिकी अप्रत्याख्यानिकी मिथ्यादर्शनप्रत्ययिकी चेति पंचक्रियाणां मध्ये आदिमास्तिस्रः क्रियाः आरंमिकी पारिग्रहिकी मायाप्रत्ययिकी चेति, तत्रैकादशानामविरतीनामप्रत्याख्यानेऽप्यप्रत्याख्यानकीक्रियायाः अनुदयो भणितः, तथा चः पुनरर्थे वा सुमुनीनां-शोभना मुनयः सुमुनयः-सुसाधवस्तेषां अप्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानकं यावदारंभप्रवर्त्तमानानामप्यारंमिकी क्रिया न भवति, यदागमः-"तत्थ णं जे ते अप्पमत्तसंजया तेसि णं एगा मायावत्तिआ किरिआ कञ्जति"त्ति श्रीभगवती श०१ उ०२, ते सर्वेऽप्यारंभे प्रवर्तते, यदागमः-"अस्थि णं भंते ! समणाणं निग्गंथाणं किरिआ कजंति ?, हंता" ये तु वीतरागसंयतास्तेषामेकाऽपि क्रिया न स्यात् , यदागमा-"तत्थ णं जे ते वीतरायसंयता ते णं अकिरिआ" इति श्री.
AGRONGHDOHOROUGHONGKONGS