________________
भीप्रवचन
परीक्षा ११विश्रामे ॥२८८॥
निद्राय: प्रमादाप्रमादते..
HTROHGROUGHOL
- निहाविअ थीणद्धी तिगं कसाया य सब्बघायकरा। इंदिअअस्था रोगहोसविसया पमाउत्ति ॥४०॥
मिच्छादिट्ठीणं पुण सब्वेवि अ सव्वहा पमाउत्ति। सदिट्ठीणमणाणा जिणस्स एसो अ परमत्थो ॥४॥
निद्रापि स्त्यानिित्रकं, अपिशब्दस्य सर्वत्रामिसंबंधात् कषाया अपि सर्वघातकराः, ते चानंतानुबंध्यादयो द्वादश, यदुक्तं| "बारसाइमकसाया मिच्छंति सव्वघाई" इति, संज्वलनास्तु देशघातका इति, इन्द्रियार्था अपि शब्दादयो रागद्वेषविषयाः मकारोऽ| लाक्षणिकः, प्रमादो, न पुनर्ज्ञानादिहेतवोऽपीति, मिथ्यादृष्टीनां पुनः सर्वेऽपि च निद्रापंचकं षोडशापि कषायाः शब्दादयोऽर्थाश्च सर्वथा-सर्वप्रकारेण प्रमादो, नरकादिहेतुत्वात् , सदृष्टीना-सम्यग्दृष्टीनां जिनस्थानाज्ञा-तीर्थकराज्ञाव्यतिरिक्तं सर्वमपि प्रमादः एष च परमार्थो-वस्तुगतिरिति गाथार्थः ।।४०-४१॥ अथ किं संपन्नमित्याह
तेणं दवपवित्ती अपवित्ती वा पमाणमपमाणं । आरंभाईसु दिट्ठा दिद्विपहाणेहिं जिणसमए ॥४२॥ . येन कारणेन प्रागुक्तः परमार्थस्तेन कारणेन द्रव्यतः प्रवृत्तिरप्रवृत्ति प्रमाणमप्रमाणं, वेत्यत्रापि संबध्यते, प्रमाणं वा अप्रमाणं | वा, कचिदित्यध्याहार्यमधिकारविशेषे, जिनसमये-भगवत्यादिसिद्धांते दृष्टा, कैः-दृष्टिप्रधानैः-सम्यग्दृष्टिमिरिति, अत एव 'एगं | पायं जले किच्चा एगं पायं थले किचे'त्यागमोक्तविधिना नद्युत्तारः साधूनां जिनाज्ञैव, विहाराद्यवश्यकर्त्तव्येऽनन्यगत्या द्रव्यत आरंभस्याकिंचिकरत्वात , एतेन 'यत्र स्वल्पोऽप्यारंभस्तत्र तद्विषयकः साधूनामुपदेशादिन स्यादिति निरस्तं, आस्तामन्यत् , यदि शीतोपद्रवनिवारणार्थ साधुमुद्दिश्य कृतमप्यग्निप्रज्वालनमवगम्य स्वस्याकल्प्यतामुद्भाव्य तत्कर्तुर्धर्मश्रद्धावृद्ध्यर्थ साधुनाऽप्यनुमो
HGHOKOHOUGHLIGHOROICHORIGHOUSE
O GROGA
२८६॥