________________
श्रीप्रवचन
परीक्षा ९ विश्रामे ॥२४॥
साधुसचासिदिः
karOROOHOUGHOUGHTHOUG
तस्य कटुकस्योपदेशो महापापः, कथं, येन यथोक्तक्रियापरायणाः साधवो 'नित्य' तीर्थस्थितिं यावद्भवन्ति,किमाश्रित्यश्रद्धानमधिकृत्य, श्रद्धान तु यथा श्रीसुधर्मादीनां तथा संप्रति गूर्जरत्रादौ विद्यमानानामपि,कृत्यं पुनः शक्तिसंकलितं, न हि तीर्थकृतोऽशक्यानुष्ठानमरूपका भवन्ति, अत एव धर्मदेशनायां साधुमार्गे प्ररूपिते तत्राशक्तानां श्रावकमार्गमप्युपदिशन्ति, तथा साधूनामप्यनेके जिनकल्पिकादयो मेदाः शक्त्यनुसारेणोपदिष्टाः, अन्यथोपदेशस्य वैफल्यापचेः, न हि बलवानपि वृषभोगजं वोढुं शक्नोति, | अत एव 'संते बले वीरिए पुरिसकारपरक्कमे अठमीचउद्दसीणाणपंचमीपज्जोसवणाचाउम्मासीए चउत्थठमछठे न करेइ पच्चित्तं"ति श्रीमहानिशीथवचनं,तेन शक्त्यभावे बाह्यानुष्ठानेषु प्रतिक्रमणादिनियतानुष्ठानव्यतिरिक्तेषु वा अप्रवत्तमानोऽपि जिनाज्ञाऽऽराधको भण्यते, न चव पाश्वस्थादिमार्गोऽपि जिनाज्ञारूपो भविष्यतीति शङ्कनीयं, तेषां सत्यामपि शक्ती प्रमादादैहिकसुखलाम्पव्यात् प्रतिक्रमणादिबाह्यानुष्ठानानासेवन, आसेवनं च जिनेन्द्रप्रतिषिद्धानामनुचितकृत्यानां, न पुनस्तेषां ज्ञानाचाराधनधिया सम्यगमिप्रायेणेतिकृत्वा बाह्यकृत्यं तावच्छक्तिसंकलितं भणितमिति गाथार्थः ॥२४॥ अथ शक्तिरपि न्यूनाधिका केन हेतुनेत्याह
सत्तीवि अ दव्वाईसंकलिआ तेऽवि पंच परवसया । तेणं जिणकप्पाई वुच्छेओ जिणवरिंदुत्तो ॥२५॥
च पुनः शक्तिरपि-जीवसामर्थ्यमपि द्रव्यादिसंकलिता-द्रव्यक्षेत्रकालभावनाश्रिता, द्रव्यं-वज्रर्षभनाराचादिसेवा-पर्यन्तशरीरलक्षणं, उपलक्षणात्तदनुयायि मनःप्रभृतिद्रव्यमपि ग्राह्यं, मनोद्रव्याणामपि परिणतिः संहननानुसारेणैव स्याद् , अत एव प्रथमसंहननमन्तरेण सप्तम्यां मोक्षे वा न याति, सेवासंहननिनां तु द्वितीयपृथिव्यां चतुर्थदेवलोके चोत्कर्षत उत्पत्तिर्भणिता, तादृग्द्रव्ययोगेन जीववीर्यस्ख तथैव संभवात् , न एपकरणाभावे बलवानपि कार्यकरणसमर्थो भवति, यथा जातमात्रो भगवान् श्रीमहा
IASWORDUOHOLOROHORONGKONGKONG
॥२४॥