SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ साधुसतासिदिः श्रीप्रवचनपरीक्षा ९ विश्रामे ॥२४॥ OTOGHONGKONGHONGKONGHONORL शक्नुवन्ति, एवं पार्थस्थनिह्ववादयोऽपि यदि साधुपरम्परागतानुष्ठानं दृष्टिपथमागतं न भवेत्तर्हि तदनुकरणाशक्ता एव भवेयुरिति, एवं तीर्थवाह्या अपि बोध्या इतिगाथार्थः ॥ २२॥ अथ कटुकेन यथोक्तक्रियापरायणाः संप्रति साधवो न दृश्यन्त इति भणितं यत्तद् षयितुमाह जं पुण जहुत्तकिरिआ इच्चाइविगप्पवयणउन्भाओ। महपावो जिणसमए पवयणउवघायगत्तणओ॥२३॥ यत्पुनः यथोक्तक्रिया इत्यादि 'जम्हा जहुत्तकिरिआपरायणा नेव दीसंतीति चतुर्थगाथाया उत्तरार्दू भणितं तेन यथोक्तक्रिया इत्यादि विकल्पवचनयोरुद्भावः-प्रकाशनं मूर्खजनानां पुरस्ताद्भणनं महापापो जिनसमये-जैनसिद्धान्ते, कुत इति हेतुमाहप्रवचनोपघातकत्वाद् एतादृश उपदेशः प्रवचनोपघातको भवति, यदागमः-"सत्त विगहाओ पं०, तं०-इथिकहा १ भत्तकहा २ देसकहा ३ रायकहा ४ मिउकालुणिआ ५ दंसणभेअणी ६ चरित्तभेअणी७"त्ति(५६९)श्रीस्थानाङ्गे, एतट्टीकादेशो यथा चारित्रमेदनी-न संभवन्तीदानी महाव्रतानि,साधूनां प्रमादबहुलत्वादतिचारप्रभूतत्वादतिचारशोधकाचार्यतत्कारकसाधुशुद्धीनामभावादिति ज्ञानदर्शनाभ्यां तीथं वर्तत इति ज्ञानदर्शनकर्तव्येष्वेव यत्नो विधेय इति, उक्तं च-"सोही अणत्थिन विही न करिता नविअ केंद्र दीसंति। तित्थं च णाणदंसण निजवगा चेव वोच्छिन्ना ॥१॥" इतीत्यादि, अनया हि प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते, किं पुनस्तदमिमुखस्येति चारित्रभेदनीति इति स्थानाङ्गटीकायाम् , अत्र चारित्रमेदनी विकथा भणिता तादृशश्च तदुपदेशः, सच प्रवचनोपघातक एवेति गाथार्थः ॥२३॥ अथ यथोक्तक्रियाकारित्वमेवेह साधूनामिति समर्थयितुमाह जेणं जहुत्तकिरिआपरायणा संति साहुणो निचं । सद्दहणं अहिगिच्चा किचं पुण सत्तिसंकलिअं॥२४॥ . ॥२४॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy