SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥ १०५ ॥ OKOIGORO जिनेनोक्तं, यदागमः - "छहिं ठाणेहिं समणे निग्गंथे आहारमाहारमाणे नाइकमइ, तं० - वेअग वे आवच्चे इरिअहाए अ संजमहाए। तह पाणवत्ति आएछढं पुणधम्मचिंत| ए १ || "त्ति श्रीस्थानाङ्गं ( २००) एवमुपाश्रयाद्वहिर्निर्गमनमध्यापचादिकं, यदागमः- “एगग्गस्स पसंतस्स न हूंति इरिआदओ गुणा हुंति । गंतव्वमवस्सं कारणंमि आवसिआ हो || १ || "त्ति श्री आव० नि० (६९३) एवं वैयावृत्त्यादिध्वपि स्वयमेव योज्यं, तीर्थप्रवाहग्रहणे जिनकल्पिकव्यवच्छेदः सूचितः, जिनकल्पिकस्य द्वितीयपदाभावात्, यद्यपि स्थविरकल्पि - कानां यदपवादपदं तत्किंचिजिनकल्पिकानामपि तथापि जिनकल्पमङ्गीकृत्योत्सर्गपदमेव बोध्यं तस्य द्वितीयपदाभावात्, तथैव | जिनाज्ञायाः, किंच- उत्सर्गापवादावपि पुरुषकालाद्यपेक्षया सापेक्षावपीति न किंचिद्विकल्पस्थानमिति, ननु जिनोक्तविधिनोत्सर्गसेवनायामप्रायश्चित्तमपवादसेवनायां च प्रायश्चित्तमिति वैषम्यं न युज्यते, उभयत्राप्याज्ञायास्तौ ल्यादिति चेन्मैवं, समानन्यायोत्पन्न| योरपि यौगलिक स्त्रीपुरुषयोरिवोत्सर्गापवादयोरपि स्वभाववैपम्यस्य न्यायोपपन्नत्वाद्, अयं भावः - समानमातृ पित्रादिकारणयोरपि यौगलिक स्त्रीपुरुषयोराकृति विकृतिगतिभणितिप्रमुख चेष्टाभिः स्वभाव वैषम्यमनादिजगत्प्रवाहसिद्धं, जगत्प्रवृत्तिहेतुरपि, तथा जिना - | ज्ञागोचरयोरप्युत्सर्गापवादयोस्तथैवोक्तवैषम्यमनादिसिद्धं प्रवचनप्रवृत्तिहेतुरपि, तथा च नैकस्याः स्त्रिया नैकस्माद्वा पुरुषात् जगत्प्रवाहप्रवृत्तिः, किंतुभानां समुदिताभ्यामेव, एवं नैकस्मादुत्सर्गादपवादाद्वा धर्ममूलस्य तीर्थस्य प्रवृत्तिः, किंतूत्सर्गापवादाभ्यां समुदिताभ्यामेवेति बोध्यं किंच वस्तुगतिरियम् - अपवादस्तावच्छ्रान्तानां पथिकानां विश्रामस्थानकल्पः, तत्रोपनयस्त्वेवं कस्यचिदि| भ्यस्यः त्रयः पुत्राः पितुराज्ञामवाप्य व्यापारेण धनोपार्जनेच्छया देशान्तरं गताः, तत्र तथैवोपार्जित विपुलधनाः परेभ्यः संभावितोपद्रवाः स्वयमेव सारस्वापतेयग्रन्थिशिरस्काः स्वगृहामिमुखमागच्छन्ति, तेषां मध्यादेकः पटुरश्रान्तं पित्रादिमिलनोत्सुकोऽब्रत एवा 10.OONSTIONS DIG DIG जिनप्रतिमासिद्धिः ॥१०५॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy