SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ भाप्रवचनपरीक्षा ॥३२९॥ DIGEOGHOUGHOSHOUGHळालाल २३ आगमओ बलवंतेत्यादिगाथासप्तकेन आगमतोऽप्याग- । मव्यवहारिणामुपदेशो बलवान् , ततोऽपि कथंचिजिन प्रतिमाऽपि बलवतीति समर्थनम्।। २४ अह लंपगस्सरूवमितियाथया लुंपकमतविचारणाय चत्वारि द्वाराणि। २९ जणु पुच्छामोतिगाथापंचकेन लुंपकस्वरूपविचारणम् । ३४ जणु तुम्हाणं धम्मेत्तिगाथापंचकेन लुंपकधर्मस्वरूप विचारणम् । ३८ गम्भयइत्थीइत्यादिगाथाचतुष्टयेन जगत्स्थितिमर्यादा दृष्टान्तः। ४० तत्थवि किंचिइत्यादिगाथाद्वयेन यथा तीर्थेन प्रष्टव्यं तदाह। ४४ दोहपि दो विगप्पाइत्यादिगाथाचतुष्टयेन विकल्पोद्भा वनपुरस्सरं जगत्स्थितिविलोपप्रसंगः, पुरुषपरंपरा च श्रुतधर्महेतुः। ६० एअं उभयमणिमित्यादिगाथाषोडशकेन सिद्धांतेऽपि प्रतिमातो जिनधर्मप्राप्तिः, न पुनः कापि पुस्तकादपि धर्मप्राप्तिरिति विचार। ६२ भोअणेत्यादिगाथाद्विकेन लिखितमात्रेण समीहितार्थ सिद्धिर्न भवति, तेन लुंपकमते किं संपन्नम् । । ६४ तस्सुवएसोइतिगाथाद्विकेन निष्ठुरभाषात्मको लुपको पदेशस्तद्विकल्पितसिद्धांतसम्मतिः सव्वे पाणा० भूआ इत्यादि, तद्वृत्तौ च तदुद्भावितसम्मतेः सम्यगविचार ६८ एवं निहुरवयणमित्यादिगाथाचतुष्केण लंपकोक्तनिष्ठुर भाषाया निराकरणम्। ७२ अह बहुविचेत्यादिगाथाचतुष्टयेन लुंपकमेव प्रश्नविष यीकृत्य लुपकनिराकरणम्। ७८ से बेमिजे अतीआइत्यादिगाथाषट्केन से बेमि अतीया | GHONGITHDRUARIORGRONGHOजाना ॥३२९॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy