SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥१४५॥ प्रतिमासिद्धिः HOOOGHOGHOROPOROROLOHOROS भृतेति नास्त्यनवस्थागन्धोऽपि, ननूपोद्घातनियुक्तिस्तावदावश्यकसूत्रसंबन्धिन्येवास्तीति चेन्मैवं, प्रवचनमात्रस्यापीयमेवोद्यातनि- पदमात्रयुक्तिः, यदागमः-"अज्झयणंपिअ तिविहं सुत्ते अत्थे अ तदुभए चेव । सेसेसुवि अज्झयणेसु होइ एसेव निज्जुत्ती ॥१॥"(१५०*)16 व्याख्याने श्रीआवश्यकनियुक्तिभाष्ये, अत एवानुयोगद्वारेषु 'उद्देसे निद्देसे अत्ति द्वारगाथाभ्यामुपोद्घातनियुक्तिः श्रुतमात्रस्याप्यभिहिता, तथा alच “एगस्सवि सुत्तस्स संखिजाओ निज्जुत्तिउ"ति वचनात् सूत्रमात्रस्यापि व्याख्यानान्तर्भूता नियुक्तयोऽवश्यं व्याख्येयाः, तास्वपि जघन्यतोऽप्युपोद्घातनियुक्तिः, शेषास्तु यथागमं यथासंप्रदायं च वाच्याः, नियुक्तीनामपि व्याख्यानं भाष्यचूादिकमपि वाच्यम् , एवं चागमरीत्या सूत्रव्याख्याने प्रतिपदं जिनप्रतिमोपलम्भः सुलभ एव सुदृशां, तथाहि-अर्हति शक्रादिकृतां पूजामित्यर्हन्तः-तीर्थकराः, ते चातीतानागतवर्तमानकालभाविनोऽनन्ता एव, व्यक्त्या च श्रीऋषभादयस्तेभ्यो नमः, अस्तीत्यध्याहार्यमिति नमो अरिहंताणमिति पदस्य प्रथमव्याख्यानभेदः, अथ नियुक्तिसंयुक्तद्वितीयभेदे ह्युपोद्घातनियुक्तिः प्रथमं वक्तव्या, तत्र यथा-"निव्वाणं चिइगाई जिणस्स इक्खाग सेसगाणं तु । सकहा थूम जिणहरे जायग तेणाहिअग्गित्ति ॥१॥ (४३५) श्रीउपोद्घातनियुक्तावियमपि गाथा सव्याख्याना वक्तव्या, अतोऽस्या अपि सूत्रार्थों यथा-अथ निर्वाणगमनविधिप्रतिपादनायैतां द्वारगाथामाह-'निव्वा०' भयवान् दशसहस्रपरिवारो निर्वाणं प्राप्तः, चितिकाकृतिरिति-देवास्तिस्रश्चिताः वृत्तव्यस्रचतुरस्राकृती: कृतवन्तः, एका पूर्वेण तीर्थकृतः, अपरां दक्षिणेनेक्ष्वाकूणां, तृतीयामपरेण शेषाणां, ततोऽग्निकुमाराः वदनैः खल्वनि प्रक्षिप्तवन्तः, तत एव निबन्धनात् लोकेऽग्निमुखा एव वै देवाः इति प्रसिद्धं, वायुकुमारास्तु वातं मुक्तवन्तः, मांसशोणिते चध्यामिते सति मेषकुमाराः क्षीरोदजलेन निर्वापितवन्तः, 'सकह'त्ति दंष्ट्रोच्यते, तत्र दक्षिणां दंष्ट्रां भगवतः शक्रो जग्राह, वामामीशानः, आधस्त्यद- ॥२४॥ OMGHOGHONGKONGKONGKONGKONGS
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy