SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥१४४॥ पदमात्रव्याख्याने प्रतिमासिद्धिः HORO OHOROROGROGROPORONORA लक्षणो निरवशेषः कार्यः, एषः-उक्तलक्षणः विधानं विधिः-प्रकार इत्यर्थः भवति, क-मूत्रस्य निजेनामिधेयेन सार्द्धमनुकूलो योगोऽनुयोगः-सूत्रान्वाख्यानं तत्र, व्याख्याविषये इत्यर्थः, ननु परिनिष्ठा सप्तमे इत्युक्तं त्रयश्चानुयोगप्रकारास्तदेतत्कथमिति, उच्यते, उक्तानामनुयोगप्रकाराणामन्यतमेन केनचित्प्रकारेण भूयो भूयो भाव्यमानेन सप्तवारं श्रवर्ण कार्य, तेन न कश्चिद्दोषः, अथवा कश्चिन्मन्दमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यं, न पुनरेष एव सर्वत्र श्रवणविधिः, उद्घटितज्ञविनेयानां सकृच्छ्वणत एवाशेषग्रहणदर्शनादि"त्यादि श्रीआव० वृ०, न चैवमनुयोगद्वारोक्तविधिना सह भगवत्यायुक्तप्रकारत्रयस्य कश्चिद्विशेषः शङ्कनीयः, उभयत्रापि तौल्यात् , तथाहि-उपक्रमनयलक्षणं द्वारद्वयं तूपोद्घातनिर्युक्तावन्तर्भवति, निक्षेपस्य तु ओघनिष्पन्ननामनिष्पन्नसूत्रालापकनिष्पन्नलक्षणायां नियुक्तावन्तर्भावः, नियुक्तयस्तु सर्वा अपि द्वितीयव्याख्यानप्रकरणे भणिताऽतो द्वितीयभेद एवोपक्रमनिक्षेपनयरूपाणि |त्रीण्यपि द्वाराणि संक्रान्तानि,अनुगमोऽपि कथंचित्रिष्वपि भेदेष्वन्तर्भूतोऽवगन्तव्य इत्युभयत्रापि व्याख्यानविधेरभेद एव बोध्या,एवं |च सति सूत्रस्य सूत्रगतपदादेरपि च व्याख्यानकरणे निक्षेपोपोद्घातसूत्रस्पर्शिकनियुक्तयोऽवश्यं वक्तव्याः, तासामपि सूत्रव्याख्यानरूपत्वाद्, यदागमः-"सुतं पडुच्च तओ पडिणीए-सुत्तपडिणीए अत्थपडिणीए तदुभयपडिणीए"त्ति श्रीस्थानाङ्गादौ(२०८।१२-३३८) अत्रार्थप्रत्यनीको नियुक्त्यादिप्रत्यनीको भण्यते, नियुक्तीनामप्यनुयोगो भणितः, यदागम:-"से किं तं अणुगमे १,२ दुविहे पं०,०| सुत्ताणुगमे निज्जुत्तिअणुगमे'त्ति, तेन नियुक्तीनां स्वव्याख्येयमूत्रापेक्षयाऽर्थत्वं स्वव्याख्यानापेक्षया च सूत्रत्वमिति सूत्रार्थोभयख| भावत्वं बोध्यं, निर्युक्तेरप्यनुगमो नियुक्तिभाष्यचूादिरूपोऽवगन्तव्यः,न चैवं नियुक्तेरपि नियुक्त्यभ्युपगमेऽनवस्थेति शङ्कनीयं,यतो यथा प्रदीपः परं प्रकाशयमेव खात्मानमपि प्रकाशयति तथा उपोद्घातनियुक्तिरप्यन्येषां व्याख्यानभूता सती स्वस्था अपिव्याख्यान AROGHONGKONGROGROUGHONORONG ॥१४४॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy