SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८विश्रामे ॥१४६॥ POROPOHOROHORENYASHODHON शक्षिणां पुनश्चमरः, आधस्त्योत्तरां तु बलिः, शेषदेवाः शेषाङ्गानि, गजानो भास, शेषलोकाः भस्मानिः तिलकाभिः चक्रुः, स्तूपा जिनगृहं| पदमात्रचेति भस्तो भगवन्तमुद्दिश्य वार्द्धकिरत्नेन योजनायाम, त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान् , निजवर्णप्रमाणयुक्ताश्चतु व्याख्याने विंशतिस्तीर्थकरप्रतिमाः जीवाभिगमोक्तपरिवारयुक्ताः, तथा नवनवति भ्रातृप्रतिमाः आत्मप्रतिमां चः स्तूपशतं च, मा कश्चिदाक्रमणं. प्रतिमा सिद्धिः करिष्यतीति तत्रैकं भगवतोऽन्यानि भ्रातृणां, लोहमयान् यत्रपुरुषान् तद्वारपालकांश्चकार, दण्डरत्नेनाष्टापदं सर्वतश्छिन्नवान् ,योजनमानान्यष्टौ पदानि च कृतवान् , समरसुतैस्तुः खवंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता तथा ग्रन्थान्तराद् ज्ञेयं, ज्वलन्त्यां | भगवच्चितायां माहनैर्देवास्ते मुहर्मुहुरग्निं याचमानैरभिद्रुतास्तान् याचकानित्याहुः अहो याचका २ इति; ततो याचका रूढाः, तदग्नि|मविध्यापितं दुरितोपशान्तिकारित्वात् स्वगृहकुंडेषु धृतवन्तः, तेन कारणेनेते आहिताग्नयो जाताश्चितात्रयाग्निग्रहणात् अग्नेत्रिसंख्यत्वं च, तेषां चाग्नीनां परस्परतः कुण्डसंक्रान्तावयं विधिः-भगवत्संबन्धिभूतोऽग्निः सर्वकुण्डेषु संचरति, इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डाग्नौ संचरति, न भगवत्कुण्डाग्नौ, शेषानगारकुण्डाग्निस्तु नान्यत्र संक्रामतीति नियुक्तिद्वारगाथाशब्दार्थः, अस्यां द्वारगाथायां द्वारद्वयामि | धेया भाष्यगाथा, यथा-"शुभसय भाउआणं चउवीसं चेव जिणहरे कासी । सव्वजिणाणं पडिमा वण्णपमाणेहिं निअएहिं ॥१॥" (४५*) इति, अस्या अपि व्याख्यानं, यथा-स्तूपशतं भ्रातृणां भरतः कारितवान् , तत्रैकं भगवत इति ज्ञेयं, चतुर्विंशतिं चैव जिनगृहे कृतवान् , का इत्याह-सर्वजिनानां प्रतिमाः वर्णप्रमाणेनिजैः-आत्मीयैः, चकाराद् भातृणामात्मनश्च प्रतिमाशतमिति, श्रीभरतचक्रवर्तिना प्रतिमाः कारिताः। तथा निक्षेपनियुक्तिष्वपि मूत्रालापकनिष्पन्न नियुक्तिविचारे 'नमो अरिहंताण मिति नमः१ अर्हद्रथः AL॥१४॥ २ इतिपदयात्मकं सूत्र, तत्र नम इति नैपातिकं पदं, अर्हन्निति च सान्वर्थ जातिवाचकं नामिकं पदं, तथा च नमःशब्दस्याईच्छ OHOROMOROUSROSHO
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy