SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ देवस्तुत्वाद्यविदेश श्रीप्रवचनपरीक्षा १०विश्रामे ॥२५॥ वेषः पुनरस लुम्पकसदृशः, ततो निर्गतत्वात् तदनुकारकदेव, नवरं दण्डेन संयुक्तो भवति, लुम्पकस्य दण्डाभावः, अस्य च वद्हणमिति,उपदेशः पुनरागममतसदृशः,आगमशब्देनागमिकस्त्रिस्तुतिकस्तन्मतं षष्ठं तत्सदृशः, प्रायेण-बाहुल्येन,न पुनः सर्वथाऽपीति गाथार्थः॥७॥ अथास्योपसंहारमाह सुयखित्तदेवयाईथुइदाणनिसेहगो जओ एसो। तम्हाऽऽगममयविस्सामुत्तं सव्वंपि इह नेयं ॥८॥ श्रुतदेवतादिस्तुतिदाननिषेधको यत एषोऽपि तस्मात आगममतविश्रामोक्तं सर्वमपीह ज्ञेयमिति गाथार्थः ॥८॥ अथ शेषप्ररूपणामतिदिशन्नाह पुण्णिमपक्षप्पमुहं पुण्णमिअपल्लविअणामविस्सामे। वित्थरओ जह ठाणा भणियं तं इहवि विनेयं ॥९॥ | पूर्णिमापाक्षिकप्रमुखं, आदिशब्दात् पंचमीपर्युषणानिरूपणं च क्रमेण पौर्णिमीयकस्तनिकनामविश्रामयोर्विस्तरतो यथा स्थाने | भणितं तदिहापि विज्ञेयं, अयं भावः-पूर्णिमापाक्षिकोपधानमालारोपणनिषेधादिकं पौर्णिमीयकमतविश्रामे तदभिप्रायमुद्राव्य दूषित | तत्तु तत्रोक्तमत्रापि वाच्यं, पंचमीपर्युषणाचर्चादिकं स्तनिकविश्रामे भणितमतस्ततो ज्ञेयमिति गाथार्थः ॥९॥ एवं कुवक्खकोसिअ ९। णवमो भणिओ य बीजक्खो ॥१०॥ नवहत्य० ॥११॥ इअ सा० ॥१२॥ गाथात्रिकव्याख्यानं प्रथमविश्रामोक्तव्याख्यातो ज्ञेयमिति ॥१०-११-१२॥ इअ कुवाखकोसियसहस्सकिरणमि पवयणपरिक्खावरणामंमि बीजाकुमतनिराकरणनामा दसमो विस्सामो सम्मत्तो। DOKOOKOONCHOHOHOHOHOIT ॥२५८॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy