SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ११ विश्रामे ॥२५९॥ SINGH DIGHONGKONGHONGHOSHOHONG B इति श्रीमत्तपागणनभोन भोमणि श्रीहीरविजयसूरीश्वरशिष्योपाध्याय श्री धर्मसागरगणिकृते स्वोपज्ञकुपाक्षिककौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि प्रकरणे बीजामतनिरूपणनामा दशमो विश्रामः समाप्तः ॥ अथ दशमं पाशचन्द्रमत निरूपयितुमाह अह पास चंदकुमयं दसमं वच्छामि धुत्तधुत्तयरं । विक्कमओ बावत्तरिअहिए पन्नरससयवारिसे ॥ १ ॥ अथेति नवमबीजामतनिरूपणानन्तरं क्रमप्राप्तं दशमं पाशचन्द्रकुमतं वक्ष्ये, कीदृशं तत् कुमतम् १ - धूर्त्तधूर्त्ततरं - धूर्त्तानां मध्ये धूर्त्ततरं, अतिशयेन धूर्त्तमित्यर्थः, कालमाह- 'विकमओ'त्ति विक्रमतो द्वासप्ततिसहिते पंचदशशतवर्षे जातमितिगाथार्थः॥ १ ॥ अथ पाशचन्द्रः कुतः कीदृगासीदित्याह - नागपुरीयतवगणे उज्झाओ पासचन्दनामेणं । नियगणसूरिविरोहा दुव्वयणो लुंपगुव्वासी ॥२॥ नागपुरीयतपागणे पाशचन्द्रनानोपाध्यायः सन् निजगणसूरिविरोधात् - निजगच्छाचार्येण सह विग्रहात् लुंपकवदुर्वचन आसीत्, यथा लुम्पकलेखकेन भणित-भो अहं जीवन् भवामि तर्हि भवदीयमिक्षोच्छेद करोमि, एवं पाशचन्द्रेणाप्युक्तमिति बोध्यमिति गाथार्थः ||२|| अथ पाशचन्द्रस्य जात्यादिखरूपमाह - SHORT HONGKONGHONG HONGKONG O पाशचन्द्रो त्पतिः ॥२५९॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy