________________
भीप्रवचन
परीक्षा ११ विश्रामे ॥२७॥
SHINGHOUGHOGHORORONGHONGKONG
द्रव्याणि तथा आचार्योपाध्यादयश्चाध्यापका नीरोगं शरीरं चेत्याद्यपि ज्ञानस्य साधनानि, अत एव सत्सु आचार्यादिषु ज्ञानमधीतं | विविधवादन स्यात् तदा ज्ञानस्यानाराधनया देवलोकेऽपि पश्चात्तापभाक् स्यात् , यदागमः-"तीहि ठाणेहिं देवे परितप्पेजा, तंजहा-अहो गए
विचार संते बले संते वीरिए संते पुरिसक्कारपरकम्मे खेमंसि सुभिक्खंसि आयरियउवज्झाएहिं विजमाणेहिं कल्लसरीरेण णो बहुए सुए अहीए १ अहो णं मए इहलोगपडिबद्धेणं परलोगपरम्मुहेणं विसयतसिएणं णो दीहे सामण्णपरिआए अणुपालिए २ अहोणं मए इडिरससायगुरुएणं लोगासंसगिद्धेणं णो विसुद्धे चरित्ते फासिए, इच्चेतेहिं तिहिं ३" एतद्वृत्त्येकदेशो यथा-'तप्पेज्ज'त्ति पश्चात्तापं करोति, अहो विस्मये सति-विद्यमाने बले शारीरे वीर्ये जीवाश्रिते पुरुषकारे अभिमानविशेषे पराक्रमे अभिमान एव च निष्पादित-15 | विषये इत्यर्थः क्षेमे-उपद्रवाभावे सति सुमिक्षे-सुकाले सति कल्यशरीरेण-नीरोगदेहेनेति सामग्रीसद्भावेऽपि नो बहु श्रुतमधीतमित्येवमित्यादि श्रीस्थानांगटीकायां। क्षेत्रं चाचार्यसमीपादि यद्वा यत्र क्षेत्रे श्रुताभ्यासः क्रियते कालः सुमिक्षादिः प्रागुक्त एव, अथवा विद्यासाधननक्षत्रावच्छिन्नो बोध्यः, तत्र दश नक्षत्राणि ज्ञानस्य वृद्धिकराणि भवन्ति, यदागमः-"दस नक्खत्ता नाणस्स वुद्धिकरा पं०, तं०-मिगसिरअद्दापुस्सो तिन्नि अपुवाई मूलमस्सेसा । हत्थो चित्ता य तहा दस बुद्धिकराई नाणस्स ॥१॥” इतिश्रीस्थानांगे, एतवृत्तिर्यथा-'वुद्धिकराईति एतमक्षत्रयुक्ते चंद्रमसि सति ज्ञानस्योद्देशादिर्यदा क्रियते तदा ज्ञानं समृद्धिमुपयाति | अविच्छेदेनाधीयते श्रूयते व्याख्यायते धार्यते वेति, भवति च कालविशेषस्तथाविधकार्येषु कारणं, क्षयोपशमादिहेतुत्वात् तस्य, यदाह
"उदयक्खयक्खओवसमोवसमाइ जंच कम्मुणो भणिआ। दव्वं खित्वं कालं भवं च भावं च संपप्प ॥१॥"त्ति, तद्यथा 'मगसिर' गाहा, इति स्थानांगवृत्ती, अत्र पुस्तकवत् नक्षत्रावच्छिन्नः कालोऽपि ज्ञानस्य क्षयोपशमहेतुर्भणितः,भावोऽपि तथाविधज्ञानक्षयोप- ॥२७॥
सति सुमिक्षे-सुकाले सति काममानविशेषे पराक्रमे अभिमान व
PHONGKOOTHEROLIGHONGIजान
मित्येवमित्यादि