________________
YOO
विविधवादविचार:
श्रीप्रवचन-13 मिथ्यादृशामुपबृंहणार्थ वा निमन्त्रणप्रतिश्रवणादिभिर्ज्ञानदर्शनातिक्रमादयोऽप्यायोज्या इति इतिश्रीस्थानांगवृत्ती, अत्र पुस्तकपरीक्षा |
|चैत्यादीनामुपघाताय निमन्त्रणप्रतिश्रवणेऽतिक्रमः १ पदभेदे च व्यतिक्रमः २ गृहीते पुनरतिचारः ३ विनाशिते च चानाचारो ४ २१विश्राम
| भणितः, एवं मिथ्यादृशां उपबृंहणार्थ निमन्त्रणपतिश्रवणादिभिर्भाष्य, एवं च सति कदाचित प्रमादवशात् अतिचारादयः समुत्पन्ना॥२७०||
वास्तदानीं तेन प्रायश्चित्तं प्रतिपत्तव्यं भवति, तच्च प्रायश्चित्तं प्रमादादिना पुस्तकचैत्यादीनां विनाशे नवीननिर्मापणमेव तस्य शुद्धि
हेतुरिति जिनैरभिहितं, धर्मोपकरणस्य हान्या धर्मस्यैव हानिरिति तत्साधनमेव प्रगुणीकर्त्तव्यं, नन्वेवं कथमिति चेदुच्यते, यतो | यथा प्राणातिपाताद्यन्यतराश्रवपरिसेवनाजन्यपापस्य प्रायश्चित्तं ज्ञानाधाराघनमेवोक्तं तथा ज्ञानादिविराधनाजन्यस्यापि पातकस्य | प्रायश्चित्तं तद् युक्तं, परं ज्ञानविराधनाजन्यस्य पातकस्य दर्शनाराधनापेक्षया ज्ञानाराधनमेव प्रायश्चित्तं श्रेयः, लोकेऽपि प्रतिकूलाद्या| चरणेन यो दमितोऽनर्थहेतुः स एवानुकूलाचरणेनानुकूलयितव्यो, नान्यः, तजन्यानर्थस्य तेनानपायात , तेन ज्ञानोपकरणस्य पुस्त| कादेविनाशे पुस्तकाद्येव लेखनीयं, प्रतिमादिविनाशे च तदेव निर्मापणीयं, कर्मवशात चारित्रोपघाते स्वयं चरित्रमेव पालनीयमित्युहोत्सर्गपदं, अपवादपदे च शक्त्यनुसारेण यथागममन्यथाऽपि, तच्चाराधनं जिनेन्द्राज्ञया, आज्ञा पुनरुत्सर्गापवादाभ्यां विना न
भवेत् , यथा तीर्थकृतोत्सर्गापवादावुपदिष्टौ तथैव प्रवर्त्तने जिनाज्ञया ज्ञानाचाराधनमितिभाव इति गाथार्थः ॥२३॥ अथ ज्ञानाद्याराधनं जिनाज्ञयैव भवति, परं पुस्तकप्रतिमादिनिर्मापणं तुन विधिवादरूपजिनाज्ञया,किंतु चरितानुवादेनेतिपाशस्याशां पराकर्तुमाहणाणस्सवि आराहणमुवगरणायारपालणेहिं भवे । एवं दसणचरिआणमण्णह विराहणा भणिआ॥२४॥ 'णाणस्स'त्ति ज्ञानस्याप्याराधनं उपकरणाचारपालनाभ्यां भवेत, तत्रोपकरणानि पुस्तकपुस्तकसाधनमषीलेखिन्यादीनि
OKOHORONOHOGIONE
॥२७॥