________________
विविधवादविचार
सम्वेसि चिय आराहणाअप्यर्थे वा सर्वेषामेव सपाना यथा-ज्ञानस्य-श्रुतस्य आ
भीप्रवचन
धम्मो खल मोक्खपहो सो तिविहो नाणदंसणचरित्तो। अहवा तिविहो साहू सडो संविग्गपखपहो॥२२॥ ११विभामे धर्मः खलु मोक्षपथः-मोक्षमार्गः, स च त्रिविधः, त्रैविध्यमाह-'नाणे'त्यादि, ज्ञानं च दर्शनं च ज्ञानदर्शने ताभ्यां सहितं ॥२६९॥ चारित्रं यत्र सज्ञानदर्शनचरित्रः, यदुक्तं-"ज्ञानदर्शनचारित्राणि मोक्षमार्गः" इति, अथवेति प्रकारान्तरेण त्रिविधः-साधुः श्रावकः
संविग्नपाक्षिकश्चेति, यदुक्तं-"सावजजोगपरिवजणाइ सव्वुत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपकखपहो ॥१॥ SIसेसा मिच्छदिट्ठी गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिनि उ मुक्खपहा संसारपहा तहा तिण्णि ॥२॥"त्ति श्रीउपदेशमालाया
| मितिगाथार्थः ॥२२॥ अथ ज्ञानादयो हि सम्यगाराधिता मोक्षपथ इति तदाराधनं कथमित्याह| तेसिं सव्वेसिं चिय आराहणमिह जिणिंदआणाए । आणा पुण उस्सग्गोवायपएहिं विणा न हवे ॥२३॥
तेषां सर्वेषां 'चिय'त्ति अवधारणे अप्यर्थे वा सर्वेषामेव सर्वेषामपि आराधनं इह-जिनप्रवचने भणितं, यदागम:-"तिविहा आराहणा पं०, तं०-णाणआराहणा" इति श्रीस्थानांगे, एतद्वत्त्येकदेशो यथा-ज्ञानस्य-श्रुतस्य आराधना कालाध्ययनादिष्वष्टखाचारेषु प्रवृत्या निरतिचारपरिपालना ज्ञानाराधना, एवं दर्शनस्य निश्शंकितादिषु चारित्रस्य समितिगुप्तिषु" इति श्रीस्थानांगवृत्ती, अत्र ज्ञानादीनामाराधनं निरतिचारतया भणितं, तेन ज्ञाना देविषयातिक्रमादयोऽपि भवन्ति, यदागमः-एवमइक्कमेऽवि वइक्कमेवि अईआरेऽवि अणायारेऽवि"त्ति एतद्वत्येकदेशो यथा-'एव मिति ज्ञानादिविषया एवातिक्रमादयश्चत्वारः, तत्राऽऽधाकाश्रित्य चतुर्णामपि निदर्शनं 'आहाकम्मामंतण पडिसुणमाणे अइक्कमो होइ ? । पयभेयाइ वइक्कम २ गहिए तइओ ३ अरो गिलिए ४ ॥शत्ति, इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामपघाताय
NOHOUGHOUGHOUGHOUGHOGOजल
GOGOHROUGHOUGOOG
॥२९॥