________________
मीप्रवचनपरीक्षा
विश्राम ॥२१५॥
प्रतिमाया विशेषोपयोगः
KONEXOXOXOXOXOXOXOXOTOYOONTATO
सित्ति उच्चारेमाणेणं गुरुणा घे(खे)सव्वाओ" इत्यादि श्रीमहानिशीथे तृतीयाध्ययने, एवं श्रावकाणामपि नियतक्रियारूपं चैत्यवन्दनाद्यमिहितमितिगाथार्थः ॥५६॥ अथ साधुश्रावकयोर्विशेषकृत्यमधिकृत्योपयोगमाह
नंदि विहिपुवकिरिआ जा जीए सव्वदेसविरयाणं। सा सव्वा समुसरणागारचऊपडिमदिट्ठीए ॥१५७॥
'नन्दिविधिपूर्वक्रिया' नन्दिविधिः-अच्छिन्नपरम्परागतसामाचारीग्रन्थोक्तः स पूर्व यस्यां सा नन्दविधिपूर्वा सा चासौ क्रिया चेति समासः, सा सर्वा-निखिला सर्वदेशविरतानां-श्रावकसाधूनां जीते-जीतव्यवहारे पश्चमे समवसरणाकारचतुष्पतिमादृष्ट्येव खाद्, अयं भावः-व्यवहाराः पंच भवन्ति, यदागम:-"पंचविहे ववहारे पं०,०-आगमे सुए आणा धारणे जीए अ"ति(४२१) श्रीस्थानाङ्गे, अत्र यथा श्रुतव्यवहारस्तथा जीतव्यवहारोऽपि, स चाचिन्नपरम्परागतक्रियादिविधिलक्षणः, सोऽपि यदि समग्रोऽपि श्रुते लभ्येत तर्हि श्रुतव्यवहार एव भण्येत, तथा च जीतव्यवहारविलयापच्या व्यवहारचतुष्टयं स्यात् , तस्माजीतव्यवहारोऽपि श्रुतव्यवहारवदवश्यमङ्गीकर्तव्या, स च तीर्थव्यवस्थापनाविश्रामे सविस्तरं दर्शितः, तत्र जीतव्यवहारे नन्दिविधि तव्यवहारवति तपागणतीर्थे प्रतीत एव, तत्र समवसरणाकारेण चतस्रो जिनप्रतिमाः प्रतिष्ठाप्यन्ते, तत्पुरस्तादनुष्ठानं च सामायिकच्छेदोपस्थापनचारित्रयोगानुष्ठानोद्देशानुज्ञानन्दिपदप्रभृतिपदस्थापनं तपोविशेषोच्चारादिलक्षणं साधूनां श्रावकाणां च सम्यक्त्वमूलद्वादशव्रतोच्चारप्रतिमोपधानवहनतपोविशेषोचारादिरूपं जिनप्रतिमाचतुष्टयदृष्टावेव युक्तिमदिति जीतव्यवहारे प्रतीतं, तेन जिनप्रतिमानामुपयोगो नियतक्रियाखितिगाथार्थः ॥१५७।। इति द्वितीयद्वारं ॥ अथ तृतीयद्वारे आनन्दादीनामुपधानवहनसम्मतिमाह
नाणा णाणप्पमुहाराहणकिरिआउ तेण जोगुव्व । समवायंमि उवासगि आणंदाईणमुवहाणं ॥१५८।।
॥२१॥