________________
भीप्रवचन
पीजकं
परीक्षा
॥३२६॥
। ३६ तव्वसउत्तिगाथया चतुर्मासकमपि चतुर्दश्यां पर्युषणा- र्यमानं चेतसि नाभाति तस्य संपूर्णेनाप्यागमेन न नुरोधात्तथाऽऽदृतमिति ।
काचिदप्यर्थसिद्धिः, तत्र दृष्टान्तश्च ।। ३८ देसिअइत्यादिगाथाद्विकेन जैनप्रवचने पंच प्रतिक्रम- ४४ एवमणुइतिगाथया स्तनिकमतोच्छेदकमनुयोगद्वारगतं
णानि, तेषु द्वे प्रतिक्रमणे रात्रिकदैवसिकलक्षणे, भाति वाक्यं प्रदीपकल्पं चक्षुष्मत एव प्रकाशकृत् । तीर्थेऽनुकरणं तु पाक्षिकमात्रस्य, अंतिमप्रतिक्रमण- ४७ जं पुण वीसेत्यादिगाथात्रिकेण विंशेत्यादिमिर्या पर्युषणा त्रिकं तीर्थबाह्यताचिहूं, तीर्थानुकृतेरप्यभावात् ।
तस्याः स्वरूपनिदर्शनम् । ४० जेहिं चलिओ इत्यादिगाथाद्विकेन क्षपणकवत् तीर्थ- ४८ जं पुणेत्यादिगाथया सर्वजनप्रसिद्धा पर्युषणा सा च बाह्यताऽवसातव्या।
भाद्रपद एवेति समर्थनम् । ४१ तेण महेतिगाथया येन कारणेन महता चिह्वेन तीर्थवाद्यः ४९ संपइत्तिगाथया पंचकहान्यादिकमपि व्युच्छिन,सर्वमपि
स्तनिकस्तेन कारणेन राकामतीयेनापि वर्द्धमानाऽऽचा- संप्रति चरमपंचक एवेति तात्पर्यम् । र्येण मुखवस्त्रिकाव्यवस्थापनकुलकसंज्ञं प्रकरणं कृतं, ५० किंचागम इत्यादिगाथया स्तनिकस्य ग्राथिल्यसूचकमाह। तत्रान्येषां का वाति, एतवृत्तौ च अन्याचार्यकृताना | ५२ जं जेणमितिगाथाद्विकेन केन स्वरूपेण तीर्थातर्वी ढुंढिकादीनां लेशो लिखितोऽस्तीति ।
| स्यादितिविचारः। . ४३ सच्छंदमईत्तिगाथाद्विकेन शास्त्रोक्तमेकमपि वचनं संद- । ५२ तित्थं तुतिगाथया केन तीर्थबाह्यः स्यात् तत्खरूप
GHOHOUGY OKOŁOOXOLOUTKONOYNON