SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ भाप्रवचनपरोक्षा ॥३२५॥ पीव QHTHOUCHONGKOCKOKOKOHTHONONO १५ तह पण्हाइतिगाथया उपकरणप्रतिषेधानंतरं कारणाभावे | २६ संपइत्तिगाथया सांप्रतीनतीर्थ चतुर्थ्याश्रितमशुद्धचारीति कार्यस्याप्यभाव इति कार्यभूतं प्रतिक्रमणं निषिद्धम् । पराशंका। १७ पजोसवणेतिगाथया शतपदीवचनेन स्तनिकस्य पर्युषणा २७ आगमविरुद्धेतिगाथया आगमविरुद्धचारि तीर्थ न चतुर्थ्यामेवाऽऽसीत् । भवेदिति। १८ एगुणवण्णेतिगाथयाऽमिवर्द्धितेऽपि श्रावणभाद्रपदवृद्धौ २८ तित्थपडीतिगाथया तीर्थप्रतिपक्षोऽर्हदादीनामपि प्रति स्तनिकमते पूर्वमेकाधिकेन पंचाशता दिनैः पर्युषणाऽऽ- पक्ष एवेति । सीत् , इदानीं तु अन्यथाऽपि । ३० तित्थपडिइत्यादिगाथाद्विकेन स्तनिकः पतिसमयमनंत१९ चित्ताइअमित्तिगाथया चैत्रादिवृद्धौ विंशत्या दिनैः पर्यु- भवहेतुं कर्जियति । ___षणा तन्मते। ३१ तेणेवत्तिगाथया लौकिकमिथ्वादृष्ट्यपेक्षया प्रतिसमय२० जं पुणेतिगाथया अर्धजरतीयन्यायेन संपतिप्रवृत्तिदक्षिता __ मनंतगुणक्लिष्टपरिणामः स्तनिकेत्यादि । २१ जणं चुण्णीतिगाथयार्द्धजरतीयव्यक्तीकरणं, एतवृत्तौ ३४ जो पुणेत्यादिगाथात्रिकेण पुस्तकातीर्थमुद्धृतमित्यादि शतपदीसम्मतयश्च । परवचनं तनिराकरणं च । २५ तित्था चुअस्सतिगाथाचतुष्टयेन तीर्थात् भ्रष्टस्यागमः ३५ तम्हा तित्थेतिगाथया तीर्थे सति तीर्थादन्यत्र धर्मों शरणं न भवति, तत्रागमानुसारेण युक्तिरपि । न भवतीति तीर्थं च चतुर्थ्यामेव । C३२५ DIGIOUGHOloHOROROROROLOHOGHO
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy