SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ॥३२४॥ GOOGHDGHOUGHOUGHOUGH अथोपदेशविषयकोत्सूत्रबीजकम् अथांचलिकमतनिराकरणविश्रामबीजकं लिख्यते २३० अह पुणेतिगाथया उपदेशविषयं द्वितीयमुत्सूत्रं प्रागुद्दिष्टं ५ अह अंचलिअमितिगाथापंचकेनांचलिकमतोत्पत्तिनिदायत्तद् द्विप्रकारमितिविभागः। नकालादिविचारः। १ अहिअमितिगाथया उपदेशविषयं द्विविधमप्युत्मत्रं ६ तीए रिपयत्थमितिगाथयांचलिकमताकर्षकस्याचार्यक्रियोत्सूत्रादनंतगुणम् । पदवीव्यतिकरः। २३३ अहवेत्यादिगाथाद्विकेन प्रकारांतरेण नामग्राहं वैविध्यमाह ८ नियमयेत्यादिगाथाद्विकेन नरसिंहेन कालिकादेवी कथ२३४ लोइअत्तिगाथया लौकिकमिथ्यात्वादनंतगुणपापहेतु- माराधितेति विचारः। रुपदेशविषयं द्विविधमपि उत्सूत्रम् । . उस्सुत्तमितिगाथया प्रथमोत्सूत्रखरूपं तत्र कुयुक्तिश्च । २३५ जम्हा उ संकिलिट्ठो इतिगाथयाऽनंतगुणपापहेतुत्वे । १२ णो पुत्ति अत्तिगाथात्रिकेणांचलिकाभिप्रायनिराकरणं । हेतुमाह। १३ धम्मोवगरणेतिगाथया धर्मोपकरणरहितः कृतसामा२३६ तेणंति गाथया प्रागुक्तखभावादेवान्यतीर्थिकस्तद्भव- | यिकोऽपि व्यवहारनयबाह्यः। मोक्षगामी स्थान पुनरुत्सूत्रीति । १४ उवगरणमितिगाथया आवश्यकक्रियायामनुयोगद्वारा-| |२३९ एवं कुवक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः। दिषु साध्वादीनां चतुर्णामपि रजोहरणादि क्रियासाधनं इति ४ खरतरमतनिराकरणविश्रामवीजकम् । भणितम् । जनाGHONGKONGROUGHOUGHOUGHE ॥३२॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy