________________
श्रीप्रवचनपरीक्षा ॥३२४॥
GOOGHDGHOUGHOUGHOUGH
अथोपदेशविषयकोत्सूत्रबीजकम्
अथांचलिकमतनिराकरणविश्रामबीजकं लिख्यते २३० अह पुणेतिगाथया उपदेशविषयं द्वितीयमुत्सूत्रं प्रागुद्दिष्टं ५ अह अंचलिअमितिगाथापंचकेनांचलिकमतोत्पत्तिनिदायत्तद् द्विप्रकारमितिविभागः।
नकालादिविचारः। १ अहिअमितिगाथया उपदेशविषयं द्विविधमप्युत्मत्रं ६ तीए रिपयत्थमितिगाथयांचलिकमताकर्षकस्याचार्यक्रियोत्सूत्रादनंतगुणम् ।
पदवीव्यतिकरः। २३३ अहवेत्यादिगाथाद्विकेन प्रकारांतरेण नामग्राहं वैविध्यमाह ८ नियमयेत्यादिगाथाद्विकेन नरसिंहेन कालिकादेवी कथ२३४ लोइअत्तिगाथया लौकिकमिथ्यात्वादनंतगुणपापहेतु- माराधितेति विचारः। रुपदेशविषयं द्विविधमपि उत्सूत्रम् ।
. उस्सुत्तमितिगाथया प्रथमोत्सूत्रखरूपं तत्र कुयुक्तिश्च । २३५ जम्हा उ संकिलिट्ठो इतिगाथयाऽनंतगुणपापहेतुत्वे । १२ णो पुत्ति अत्तिगाथात्रिकेणांचलिकाभिप्रायनिराकरणं । हेतुमाह।
१३ धम्मोवगरणेतिगाथया धर्मोपकरणरहितः कृतसामा२३६ तेणंति गाथया प्रागुक्तखभावादेवान्यतीर्थिकस्तद्भव- | यिकोऽपि व्यवहारनयबाह्यः। मोक्षगामी स्थान पुनरुत्सूत्रीति ।
१४ उवगरणमितिगाथया आवश्यकक्रियायामनुयोगद्वारा-| |२३९ एवं कुवक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः। दिषु साध्वादीनां चतुर्णामपि रजोहरणादि क्रियासाधनं
इति ४ खरतरमतनिराकरणविश्रामवीजकम् । भणितम् ।
जनाGHONGKONGROUGHOUGHOUGHE
॥३२॥