SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ११ विश्रामे ॥२८०॥ ORONGHONGKONGKONGH HONGK मुच्चइ अइवायाओ पुणोऽवि सोही न याविरई || १ || "त्ति बृहत्कल्प भाष्ये, अत्रोत्सर्गस्तावत् स्वभावसिद्धो यावजीवावसानः प्रभूतकालस्वामी, तस्मात् कालात् रोगोपशांतिर्मर्यादातिक्रांतं स्वनिर्वाहयोग्यं कालमादायापवादः प्रवर्त्तते, स च कालः स्वभावसिद्धस्योत्सर्गस्यैव धनरूपापवादोपजीवनहेतुः, स चापवादो यदि रोगोपशान्तिमर्यादामतिक्रम्यापरकालस्य भोक्ता स्याचदा तु नृपतिलुंटाकादिवदनाचारो, न पुनरपवादः, अत एव शैलकाचार्यो रोगोपशांतावपि तथैव प्रवर्त्तमानः पार्श्वस्थादिविशेषणान्वितो भणितः, एतच्च प्रायः प्रतीतमेवेति, किंच- उत्सर्गस्तावत् तावतं कालं यद्यपवादाय न ददाति तदा राजाऽप्यपवादो निर्वाहसामग्रीरहितो नोत्सर्गं पालयति, ततश्च स साधुरुत्सर्गं सेवयितुमशक्तोऽपवादपराङ्मुखश्च पतितधर्म्मा दुर्गतिग्राम्युभयतोऽपि भ्रष्टः स्यादिति, तथाप्रकारान्तरेण दान्तिकयोजना, यथा - आस्तां छद्मस्थसाधूनां केवलिनामपि स्त्रीणां करस्पर्शोऽपि निषिद्धः, यदागमः --'जत्थि - त्थीकरफरिसं, लिंगी अरिहावि सयमवि करेजा । तं निच्छयओ गोअम ! जाणेज्जा मूलगुणभट्ठे || १ ||" इति गच्छाचारप्रकीर्णके, एवमुत्सर्गे यावज्जीवकालाधिके विद्यमाने पशुजात्यादिना उपहन्यमानां जलादौ वा निमज्जन्तीं साध्वीं बाह्वादिनाऽवलंबमानो जिनाज्ञां नातिक्रामति, यदागमः - पंचहिं ठाणेहिं समणे निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा नातिक्कमति, तं०-निग्गंथिं चणं अन्नयरे पसुजाइए वा पक्खिजाइए वा ओधाएजा, तत्थ निग्गंथे निग्गंथिं गिण्हमाणे अवलंबमाणे नातिकमति १ निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गेण्हमाणे वा अवलंबमाणे वा नातिकमति २ निग्गंथे निग्गंथि सेतंसि वा पंकसि वा पणगंसि वा उदगंसि वा उक्कसमाणीं वा ओवुज्झमाणीं वा गेण्छ० अवलंब० णाति० ३ निग्गंथे निग्गंथिं णावं आरूहमाणे ओरुभमाणे वा णातिकमति ४ खेत्तइत्तं दित्तइत्तं जक्खातिढं जाव भत्तपाणपडिआतिकखितं निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे नाति DONGHGHODIGHOIGHDINGHOIGHOK आचार स्योपदेशः ॥२८०॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy