________________
आचारस्योपदेशः
विशेषाजातो भवति, यथा परस्परं विवदमानैर्युगलिकै राजनिमित्तं श्रीनाभिकुलकरो याचितो, नामिना च भवतां ऋषभदेवो राजा भीप्रवचन
विवादादिनिवारणेन न्यायप्रवर्तको भविष्यतीति कारणवशात राजा जातः,अत एव 'पढमराए'त्ति सिद्धान्तवचनं, न पुनरेवं पढम-| परीक्षा
जापयत्ति वेत्यादि दृष्टं श्रुतं वा, तस्मात कारणिको राजा,स च कीदृशः स्यादित्याह-प्रकृतिधनोपजीवकः-प्रकृतेः सकाशात् यद् धनं ११ विभामे २७९॥
तदुपजीवी, तेनैव खनिर्वाहक इत्यर्थः, केन ?-न्यायेन-न्यायमार्गेण, लम्यभागोपादानयथाऽपराधदंडादिनेत्यर्थः, अथ प्रकृतिधनोपजीवनेन न्यायभाग कथमित्याह-'तीइति तस्याः-प्रकृते रक्षणार्थ,प्रजापालनार्थमेव प्रजाधनोपजीवी न्यायवानेव, यथा भारमुद्वहन् वृषभस्तृणादिकं चरति, यदागमः-"जो वहइ सो तणं चरईत्ति निशीथचूर्णो, यस्तु अन्यायधनोपजीवी स तु राजा न भण्यते, किन्तु नृपो लुटाको भण्यते इति गाथार्थः ॥२९॥ अथ दार्टान्तिकमाह___ एवं खलु अववाओ उस्सग्गुवजीवओऽवि णाएणं । उस्सग्गं पालिज्जा तेणं जहसंभवागारा ॥३०॥
एवं खलुः-निश्चये अपवाद उत्सर्गोपजीवकोऽपि न्यायेनोत्सर्गपालयेत् ,ननु राजा तावत् प्रजाधनोपजीवको भवति,तदध्यक्षसिद्धमेव, परमपवादः कथमुत्सर्गधनोपजीवक इति चेत् शृणुत, यथा समुत्पबेऽपि रोगादौ साधुनोत्सर्गतो भैषजादिचिकित्सा न | कार्या, यदागम:-"तेगिच्छं नामिनंदिज्जा, संविक्खत्तगवेसए। एअंखु तस्स सामण्णं, जं न कुजा न कारवे ॥१॥"इति श्रीउत्तरा| ध्ययने २, तथा 'मोत्तूण जइ तिगिच्छं अहिआसेऊण जइ तरइ सम्मं । अहिआसिंतस्स पुणो जइ से जोगा न हाइंति ॥२॥"त्ति
श्रीउपदेशमालायां, अत्र पूर्वार्द्धनोत्सर्गः प्रतिपादितः, एवं च सति कोऽपि साधुरसमर्थश्चिकित्सादिकं विना ज्ञानादिहानि|मवाप्नोति तदाऽपवादे चिकित्सादिकं कल्प्य,तच्च उस्सग्गत्ति गाथोत्तरार्दैनोक्तं, यथा 'सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खेजा।
kOHOOHOROROHOHORO
SHOLOROGRIDGOGHORROROL
॥२७९॥