SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ G पदमात्र: व्याख्याने प्रतिमासिद्धिः भीप्रवचन- रीतस्तु नीचेर्गोवं बधाति ७ जिनपूजादिविघ्नकरो हिंसादितत्परोऽन्तरायकर्म वनाति कायदागमः-'दुविहो अहोइ मोहों इत्यादिपरीक्षा नियुक्तिव्याख्याने मोहनीयं कर्म द्विधा भवति-दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतोद्वैविध्यात्, तथाहि-अर्हत्सिद्ध८ विश्रामे चैत्यतपःश्रुतगुरुसाधुसंघप्रत्यनीकतया दर्शनमोहनीय कर्म बध्नाति येन चासावनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते" इत्यादि ॥१५२॥ श्रीआचाराङ्गलोकविजयाख्याध्ययनटीकायां, तथा तत्रैव पत्रद्वयान्तरे-"पडिणीअमंतराओवघातए तप्पओस निण्हवणे । आवरणदुगं भूओ बंधइ अच्चासणाए अ॥१॥ भूआणुकंपए वयजोगजुओ खंतिदाणगुरुभत्तो। बंधइ भूओ सायं विवरीए बंधइ इअरं ॥२॥ अरहंतसिद्धचेइअतवसुअगुरुसंघसाहुपडिणीओ। बंधइ दंसणमोहं अणंतसंसारिणो जेण ॥३॥" इत्यादि यावत् “पाणवहातीसु रतो जिणपूआमोक्खमग्गविग्धकरो। अञ्जति अंतरायं न लहति जेणिच्छि लाहं ॥१२॥ इत्यादि श्रीआचा० टीकायां लोकवि०, अत्र दर्शनमोहनीयान्तरायकर्मबन्धकारणं जिनप्रतिमानामाशातनादिकं भणितं, तत्परिजिहीर्षणा तावदवश्यं जिनप्रतिमा आराध्यैवेति । यद्वा कर्मबन्धहेतवो मिथ्यात्वादयः सप्तपंचाशत् , ते चेमे-अभिगृहीतानमिगृहीताभिनिवेशसंशयानाभोगलक्षणानि पञ्च मिथ्यावानि, पञ्चेन्द्रियमनसामनियमः षवायवधश्चेति द्वादशाविरतयः, अनन्तानुबन्ध्यादयः षोडश कषायाः, हास्वादयो नव नोकषाया इति पञ्चविंशतिः सामान्यतः कषायाः, सत्यादयश्चत्वारो मनोयोगा वाग्योगाश्च औदारिकवैक्रियाहारकयोगाः समिश्राः षट् सप्तनमस्तु कार्मण इति पञ्चदश योगाथेति सर्वेऽपि समुदिताः समपंचाशत्संख्याकाः, तेष्वशुभतरक्लिष्टकर्मबन्धकारणं पञ्चधापि मिथ्यात्वं, तत्राप्यमिनिवेशमिथ्यात्वं हालाहलविषकल्पं नियमादनन्तसंसारपरिभ्रमणहेतुः, तञ्च समग्रमपि जैनप्रवचनं श्रद्दधतस्तद्गतस्सैकस्याप्यक्षरस्यापलापे तदश्रद्धाने वा स्यात्, यदुक्तं-"पयमक्खरंपि इक्वंपि जं न रोएइ सुचनिदिई । सेसं रोअंतोविहु मिडदिदी जमा KOLHOTORONGKOOHOROSION USHDOHOUGHOUGHOUGHOUG ॥१५॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy