SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन परीक्षा ८विश्रामे ॥१५॥ DrGROUGHORTHOUGHOGIOHORO: याध्ययने, अत्र नियुक्त्यादि तीर्थकरभाषितं भणितं, किंच-अर्हन्ति शक्रादिकृतां पूजामित्यर्हन्तः इतिशब्दव्युत्पत्यापि अर्हतां पूजा पदमात्रसिद्धयन्ती स्थापनार्हता पूजामादायैव सिद्ध्यति, नान्यथेति, एतच्च लुम्पकस्योपदेशस्वरूपविचारावसरे "सव्वे पाणा भूआ जीवा || व्याख्याने प्रतिमासत्ता य नेव हंतव्वे'त्यादिगाथाव्याख्यायां दर्शितं बोध्यमिति नियुक्तिसंयुक्तव्याख्यानदिग्दर्शनेन व्याख्यानस्य द्वितीयभेदो | सिद्धिः दर्शितः, अथ 'तइओ अ निरवसेसोत्ति तृतीयभेददिग्दर्शनं, यथा नमस्कारनियुक्तौ "अविहंपि अ कम्मं अरिभृशं होइ सम्बजीवाणं । तं कम्मं अरिहंता अरिहंता तेण वुच्चंती॥१॥(९२०)त्यत्र अरीन् मन्तीति अरिहन्तार इत्युक्ते नार्हतां नमस्कारसिद्धिः, किंतु | येऽरिहन्तारो म्लेच्छराजादयोऽपि तेषामेव सिध्यतीत्यतिप्रसक्तिस्तदर्थमस्यो विशेष्याः, केऽरयः?-कर्मारयः, ते चाष्टौ ज्ञानावरणी| यादीनि कर्माणि, तेषामुत्तरप्रकृतयोऽष्टपञ्चाशदुत्तरशतं वक्तव्याः , तत्र च प्रसङ्गतस्तद्वन्धकारणानि वक्तव्यानि, तानि चैवं-मत्या| दिज्ञानस्य साध्वादीनां ज्ञानिनां पुस्तकादेर्ज्ञानसाधनस्य च प्रत्यनीकतानिह्नवतोपघातात्याशातनादिमिर्ज्ञानावरणीयदर्शनावरणीय| लक्षणं मूलप्रकृतिद्विकं बध्नाति २, गुरुभक्तिक्षान्तिकरुणावतयोगकषायविजयादिना सातवेदनीयं बध्नाति, एतद्विपरीतस्तु असात| वेदनीयमिति ३ भवहेतोरुन्मार्गस्य मार्गत्वेन देशना मुक्तिपथस्य च ज्ञानदर्शनचारित्रलक्षणस्यापलपनमित्यादिभिर्देवद्रव्यविनाशाहत्साधुचैत्यसंघादिप्रत्यनीकतया च दर्शनमोहनीय कर्म बन्नाति, तीवकषायनोकपायाधुदयाच्च चारित्रमोहनीयमिति ४ महारम्भादियुक्तो व्रतरहितो नरकायुधाति, उन्मार्गदेशनामार्गनाशनागृढहृदयमायाकुशीलतासशल्यतादिभिस्तिर्यगायुर्वधाति, प्रकृत्याऽल्पकपायदानरतः शीलसंयमरहितो मध्यमगुणवान् मनुजायुधाति, सर्वदेशविरतिबालतपोऽकामनिर्जरासम्यक्त्वादिभिर्देवायुर्वधाति ५ मायागौरवादिरहितः शुभनाम, तद्विपरीतस्त्वशुभनामकर्म वनाति ६ गुणप्रेक्षी मायारहितोऽध्ययनाध्यापनादिमिरुचैर्गोत्रं तद्विप-10 ॥१५॥ GROUGHOUGRO.GHORGooा.
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy