SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ पदमात्र व्याख्याने प्रतिमासिद्धिः भीप्रवचन-10साध्वानीतमेवानादिकं कल्प्यं, न पुनर्गृहस्थानीत,स्थापनाहतस्तु वैपरीत्यमिति,किंच-श्रावकैरपि यथा स्थापनार्हतः पूजादिविधानं कत्तुं | परीक्षा | शक्यते, न तथा भावाहतोऽपि, नहि क्वाप्यागमे भावार्हतः पूजा सप्तदशभेदादिरूपा कृतेति श्रूयते, इत्यादि स्वयमेव पर्यालोच्य, सर्वविश्रामे ॥१५०॥ | विरतिनापि गृहस्थलिङ्गी द्रव्याहन धन्यस्त्वं त्रैलोक्यपूजापदवीप्राप्तो धर्मचक्रवर्ती भविष्यसीत्यादिस्तुत्यादिवचनैराराध्यो, न पुन|र्भावार्हन्निवान्नादिदानादिना प्रदक्षिणादिकरणेन वा, तथैव जिनाज्ञायाः सच्चाद्, एवं चत्वारोऽपि निक्षेपा यथायोगं सम्यग्दृशामाराध्या एव संपन्नाः, किंच-सर्वासामपि नियुक्तीनां श्रीभद्रबाहुस्खामिकतत्वेनैकककत्वात् परस्परसापेक्षत्वान्नमस्कारनियुक्तेः सामायिकनियुक्त्यङ्गत्वात् सामायिकनियुक्तेरपि भाष्येण व्यक्तीकृतत्वादादिशब्दगृहीतत्वाच्च सामायिकनियुक्तिभाष्येऽपि-"गुरुविरहंमि अ ठवणा गुरूवएसोवदंसणत्थं च। जिणविरहंमि अ जिणबिंब सेवणामंतणं सहल।।१॥"ति सामायिकनिक भाष्ये (वि. ३४६५) तथोपसर्गनियुक्तावपि-"तत्तो अ पुरिमताले वग्गुर ईसाण अच्चए पडिमं । मल्लिजिणायणपडिमा उन्नाए वंस बहुगुट्ठी॥१॥ति" श्रीआव० (४९०) उपोद्घाते, एवं नियुक्तिसंयुक्तव्याख्याने स्थापनार्हतः पूज्यत्वं प्रतिपदं सुलभमेव, न च सर्वासां नियुक्तीनां श्रीभद्रबाहुस्वामिकृतत्वेन श्रीभद्रबाहुखामित आरभ्य नियुक्तिसंयुक्तं व्याख्यानं जातं, परं तत ऊर्च नियुक्तिनिरपेक्षमवासीदिति शङ्कनीयं, सांप्रतीननियुक्तिपाठरचनायाः श्रीभद्रवाहुस्वामिकृतत्वेऽपि पाठान्तरेण पूर्वमपि नियुक्तीनां विद्यमानत्वाद् , अत एव श्रीभद्रबाहुवचनमपि-"सामाइअनिज्जुत्ति वुच्छं उवएसि गुरुजणेण । आयरिअपरंपरएण आगयं आणुपुब्बीए ॥१॥"त्ति श्री आव०नि० (८७) "एअंतु जं पंचमंगलमहासुअक्खंधस्स वक्खाणं तं महया पबंधेण अणंतगमपञ्जवेहिं सुत्तस्स य पिहब्भूआहिं निज्जुत्ती. |भासचुण्णीहिं जहेव अणतणाणदसणधरेहिं तित्थकरेहिं वकखाणि तहेव समासओ वक्खाणिजंतं आसी" त्यादि श्रीमहानि० तृती KOROROWOHOOHOlakoooo TOHONOROGRORCHORROHORONO ॥१५॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy