________________
भीप्रवचनपरीक्षा विश्रामे ॥१४९॥
पदमात्रव्याख्याने प्रतिमासिद्धिः
OUGHOSHORORACRORDOHOROS
नवाप्तेः,यस्य तु द्रव्यनमस्कारो भावनमस्काररूपफलसंपत्तिहेतुस्तस्य तु शोभन एव, द्रव्याहस्तु नियमाद्भावाद्धेतुत्वात् फलाव्यभिचारी शोभन एव, तेन यथौचित्येन द्रव्याहदाराधनं महानिर्जराङ्गम् ,अत एवं परिव्राजकवेषधरोऽपि मरीचिर्भरतचक्रवर्तिना महाभक्तिपुरस्सरं | वन्दितो नमस्कृतश्च, यदाहुःश्रीभद्रबाहुस्वामिपादाः-"अह भणइ नरवरिंदो ताय! इमे संति(एत्ति)आइ परिसाए। अण्णोऽवि | कोऽवि होही भरहवासंमि तित्थयरो ।।2।। (४४ भा.) तत्थ मरीइनामा आइपरिव्वायगो उभयनत्ता। सज्झायझाणजुत्तो एगंते झायइ महप्पा ॥२॥ तं दाएइ जिणिंदो एव नरिंदेण पुच्छिओ संतो। धम्मवरचक्कवट्टी अपच्छिमो वीरनामुत्ति ॥३॥आइगरु दसाराणं तिविठ्ठ नामेण पोअणाहिवई । पिअमित्तचकवट्टी मूआय विदेहवासंमि ॥४॥ तं वयणं सोऊणं राया अंचिअतणूरुहसरीरो । अभिवंदिऊण पिअरं मरीइमभिवंदिउं जाइ ॥५॥ सो विणएण उवगओ काऊण पयाहिणं च तिखुत्तो। बंदइ अभित्थुणंतो इमाहिं महुराहिं वग्गूहिं ॥६॥ लाभा हु ते सुलद्धा जंसि तुमं धम्मचक्कवट्टीणं । होहिसि दसचउदसमो अपच्छिमो वीरनामुत्ति ॥७॥ आइगरु०॥८॥(४३४) नवि ते पारिव्यजं बंदामि अहं इमं च ते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि ॥९॥(४२२-४२८) इत्युपोद्घातनियुक्ती, न च 'द्रव्यमप्रधान मितिवचनात् द्रव्याहतोऽकिञ्चित्करत्वमित्याशङ्कनीयम् , अप्राधान्यस्य कयाचिद्विवक्षयाऽभ्युपगमात् , | सर्वथा प्राधान्ये दानशीलतपश्चारित्रादिधर्मकृत्यानां द्रव्यतोऽकरणत्वापत्त्या प्रवचनव्यवस्थाभङ्गात् प्रवचनसोच्छेदापत्तिः स्यात् , प्रवचनव्यवस्था च पायो द्रव्याश्रितैव, अत एव रजोहरणादिद्रव्यवेषान्वितस्तथाविधचारित्रानुष्ठानपरायणः साधुतया व्यवहिवते, एवं साधुदानादिष्वाप बोध्यं, ननु तर्हि श्रेणिकादयः श्रीगौतमादिसाधुमिः कथं न नमस्कृता इति चेदहो प्रान्तत्वं नहि सर्वेऽप्यदादयः सर्वेषां सदृशभावेनाराध्याः, किंतु जिनानया यथोचियेन, अत एष साधुनामादिदानेनाप्पाराग्यो भवति भावाईन् ,तस्य
AGROGHOUGHOUGHOUGHOUGHOUGH
॥१२॥