________________
श्रीप्रवचन| लिव ॥१॥ (संप्र०) इतिश्रीविशेषावश्यकवृत्तौ, एतच्च लुम्पकमो स्फुटमेव, यतस्तन्मो यत्र क्वापि सूत्रादौ जिनप्रतिमाया आरा
प्रतिमापरीक्षा ध्यत्वेनोपलम्भस्तत्सर्वमप्यप्रमाणमेव, तत्प्रामाण्ये निजमतं दत्ताञ्जलि भवेत् , न च तन्मते गणधरादिसातिशयपुरुषकृतानि सूत्राणि
प्रासादादि८विश्रामे
सिद्धिः ॥१५॥
प्रमाणान्येवेति शङ्कनीय, तत्प्रामाण्ये नियुक्त्यादीनामवश्यं प्रामाण्यत्वेनाभ्युपगमापत्तेः, यतः सूत्र एव नियुक्त्यादीनामङ्गीकारो भणितः, स च "सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसिओ भणिउ"त्ति गाथयैव भणितुमुपक्रान्तः, किंच-केवलसूत्रं सिद्धान्त एव न भवतीति प्रागुक्तं, नियुक्त्याद्यङ्गीकारे च प्रतिमाया आराध्यत्वं स्फुटमेव, न चैतावता केवलसूत्रे जिनप्रतिमा साक्षानोप-12 लभ्यते इति शङ्कनीयम् ,अग्रे सूत्रेऽप्युपलम्भो दर्शयिष्यते,तसादभिनिवेशपरित्यागविचारणायां मूत्रनियुक्त्यादिकं परंपरासंयुक्तमभ्युपगन्तव्यं स्यात् , तथा च प्रसङ्गतो विचारणेऽपि जिनप्रतिमोपलम्भः सुलभ एव, एवमनुप्रसङ्गतोऽपि विचारणीये सूत्रादौ प्रतिमातत्प्रतिष्ठादिविध्युपलभो यथा-दर्शनमोहनीयकर्मबन्धहेतुर्जिनपतिमादिप्रत्यनीकता प्रसंगतो भणिता, सा चानेकप्रकारैर्भवन्ती केन कृतेतिदृष्टान्तो वक्तव्यः, स चानुप्रसङ्गतः समागतोऽनुप्रसक्तो भण्यते, यथा देवद्रव्यविनाशेन संकाशश्रावको जिनप्रतिमाप्रत्यनी|कतामापन्नो दुरन्तसंसारकान्तारं भ्रान्त इत्यादि, यद्वा भरतेन जिनप्रतिमा कारिता इति नियुक्तिव्याख्याने प्रसङ्गतो भरतचरित्रं वक्तव्यं, तत्र श्रीनाभसूरिणाऽष्टापदाद्रौ जिनप्रतिमा प्रतिष्ठिता, तत्र प्रतिष्ठाविधिर्वक्तव्यः, स चानुप्रसक्तः प्रतिष्ठाकल्पोक्तो वाच्यः, अनया रीत्या तृतीयव्याख्यानभेदोऽवगन्तव्यः, तृतीयव्याख्यानभेदे च प्रसक्तानुप्रसक्तवक्तव्यतायां तत्किमपि नास्ति यन्नावतरति, | अत एव य एकं जानाति स सर्व जानाति, यः सर्व जानाति स एकं जानातीति प्रवचने प्रतीतं, एवमश्रद्धानेऽपि बोध्यं, यः सम्यलगेकं वस्तु श्रद्दधाति स सर्वमपि श्रद्दधाति, यः सर्व सम्यग् श्रद्दधाति स एवैकमपि, तेनैव जिनोक्तसैकस्याप्यर्थस्थाश्रद्धाने सर्वेषा
॥१५३॥
GROUGHODHOOOOOOHOOK
GHORGHOTOHOROSHOGool
अनया रीत्या तृतीयथ्यास्यान्टापदादौ जिनप्रतिमा प्रतिष्ठिता, जिनप्रतिमा कारिता इति नियुक्तिव्य