SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा पादघटिका चर्चा २.विश्रामे ॥२५३॥ GROUGHOUGHOROROUGHOUGHOTO शय्यां कृत्वा तत्र खपिति ८२ जलं पानाद्यर्थं तत्र मुश्चति पिबति वा८३ तथा मजनस्थानं करोति ८४॥ इत्याशातनाकाव्यावचूरि। अत्र पश्चपञ्चाशत्तमाशातना हारमुद्रिकादिबहिर्मोचनेनाहो भिक्षाचराणामयं धर्म इत्यादिजनापवादलक्षणा भणिता, परिहितशेषवेपस्योद्घाटितमस्तकस्य तु साक्षाद्विरूपदर्शनस्य सुतरां महाशातनेति बोध्य, या तु मौलिधरणे षष्टितमा आशातना भणिता सा तु | शिरोवेष्टनविशेषजन्या, ननु शिरोवेष्टनविशेषस्तु गृहस्थस्य स्वाभाविकवेषान्तःपातिनी या पादघटिका तस्या उपरि यद्वस्ववेष्टनं तद् । बोध्यं, यथा ब्राह्मणो मनुष्यविशेषः सहकारो वृक्षविशेष इत्यत्र विशेषशब्दस्य व्यवच्छेद्या ब्राह्मणव्यतिरिक्ताःक्षत्रियादयो मनुष्याः राजादनप्रभृतयो वृक्षाच, तथा शिरोवेष्टनविशेष इत्यत्रापि विशेषशब्देन पादघटिकादि व्यवच्छेद्यं, नतु सामान्येन शिरोवेष्टनमेव ग्राह्य, विशेषशब्दस्य वैयापत्तेः, एतच्च सम्यक्शब्दपरिज्ञानशून्येन कटुकेन न ज्ञातमिति जिनेन्द्राशातनाबीजमज्ञातमितिगाथार्थः॥३॥ | अथ पादघटिकात्यजने कटुकं कटुकयुक्तिमाह तित्थंकरेण सद्धिं माणो कह जुत्तिजुत्तओ जुत्तिं । जंपेइ नय मुणेई मुणीहिवि समं समं दोसं ॥३६॥ तीर्थकरेण सार्द्ध मान:-अभिमानः कथं युक्तियुक्तको-युक्तिक्षमो, न भवतीति, युक्तिकटुकः कथयति, न च मुनिभिः | सम-साद्धं सम-समानं दोषं जानाति, अयं च दोषो मुनिभिः सह समान एव,यतो मुनिभिः सहाप्यभिमानो न युक्तः, अतो मनि| स्थानेऽपि प्रविशन् पादघटिकारहित एव युक्तः स्यात् , तच्च कटुकेन नाभ्युपगतमतो ज्ञानविकलः कटुक इतिगाथार्थः ॥३६॥ अथ गुर्वाशातनामाह गुरुआसायणमूलं उप्पत्ती अस्स लुंपगरसेव । जिणपडिमाणं लोए आपालं जाव जगपडहो॥७॥ SPONSOOGHONGKONTROLLOOO ॥२५॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy