________________
परीक्षा ९विश्रामे
आशातना
श्रीप्रवचन- इति चतुरशीत्याशातनाकाव्यानि ।। कला-धनुर्वेदादिकाः ४ कुललयं-गण्ड्षं ५ भत्तोसं मुखासिका १४ त्वचं-बणादिसंबन्धिनी
जपातयति १५ पित्तं धातुविशेष औषधादिना पा० १६ दामनं-अजादीनां २० दंताक्षिनखगण्डनासिकाशिरःश्रोतृच्छवीनां मलं जिन
गृहे त्यजति, तत्र छविः-शरीरं, शेषास्तदवयवाः २८॥१॥ मत्रं-भृतादिनिग्रहलक्षणं राजादिकार्यालोचनं वा तत्र करोति २९ ॥२५२॥
| कापि खकीयविवाहादिकृत्ये निर्णयाय वृद्धपुरुषाणां तत्रोपवेशनं ३० लेखनं व्यवहारादि ३१ राजादिकार्य विभजनं विभागं वा दायादीनां तत्र करोति ३२ भांडागारं निजद्रव्यादेः ३३ दुष्टासनं पादोपरि पादस्थापनादिकं ३४ छाणी-गोमयपिण्डः३५ कर्पटंवस्त्रं ३६ दालिः-मुद्गादिद्विदलरूपा ३७ पर्पटः ३८ वटिका ३९ एषां विसारणं-उद्वापनकृते विस्तारणं, नाशनं-राजदायादिभयेन चैत्यस्य गर्भगृहादिष्वन्तर्धानं ४० आक्रन्दनं-रोदनं पुत्रकलत्रादिवियोगेन ४१ शराणां-बाणानामिक्षुणां च घटनं, सरत्थपाठे तु शराणामस्त्राणां च-धनुरादीनां च घटनं ४३ परीक्षणं द्रम्मादीनां ४७ ॥२॥ छत्रोपानदादीनां बहिरमोचनं ५२ त्यागः-परिहारः 'अजिए'त्ति अजीवानां हारमुद्रिकादीनां बहिस्तान्मोचनेन अहो मिक्षाचराणामयं धर्म इत्यवर्णवादो दुष्टलोकैर्विधीयते ५५ मुकुट मस्तके धरति ५८ मौलिं-शिरोवेष्टनविशेषणरूपां५९ शेखरं कुसुमादिमयं विधत्ते६० हुड्डां पारापतनालिकेरसंबन्धिनीं पातयति ६१ | जिंडुहः-गेन्दुकः ६२ जोत्कारकरणं पित्रादीनां ६४ भाण्डानां-विटानां क्रिया कक्षावादनादिका ६५ ॥३॥ विवरणं-बालादीनां | विजटीकरणं ६९ पर्यस्तिकाकरणं ७२ पादुका-काष्ठादिमयं चरणरक्षणोपकरणं ७१ पादयोः प्रसारणं खैरं निराकुलतायां ७२ पडू| कर्दमं करोति निजदेहावयवक्षालनादिना ७४ रजो-धूलिं तत्र पादादिलग्नां शाटयति ७५ युका मस्तकादिभ्यःक्षपयति वीक्षयति वा ७७ गुह्यं-लिङ्गं तस्यासंवृतस्य करणं, जुज्झमिति पाठे तु युद्धं-दृग्बावादिमिः ८० वैद्यकं८१ वाणिज्यं-क्रयक्रियादिकरूपं ८२
ROUGHOUGHONGHOGHOUGHOUGHS
ORORDINGHOUGHOUGHOUGHOOHD
॥२५२॥