________________
थीप्रवचनपरीक्षा विश्रामे
श्रीजिनप्रतिमादिसिद्धि
OHOROROOHOROHOROSOजार
चण्डप्रद्योतं प्रजिहीर्षु मण्डल्या भ्रमन्तं चलनतलशरव्यथितहस्तिनो भुवि निपातेन वशीकृतवान् , मम दासीपतिरिति ललाटपट्ट | मयूरपिच्छेनाङ्कितवानिति श्रीप्रश्न टीकायां,अत्र सुवर्णगुटिकेतिनामनिदानं देवनिम्मितश्रीमहावीरप्रतिमावन्दनार्थमागतस्य श्राव| कस्य देवार्पितगुटिकाशतमिति सिद्धमुदायनचरित्र एव केन कृतेत्यादि प्रश्नव्याकरणं, अथ केन प्रतिष्ठितेति दर्शयति-'सिरिनामेंत्यादि, श्रीनाभरिप्रमुखप्रतिष्ठिता-श्रीनाभसरिप्रमुखैराचार्यैः श्रीशत्रुञ्जयादौ जिनप्रतिमा प्रतिष्ठिता, यदुक्तं-"सर्वतीर्थोदकैः सर्वोषघिमिर्देवताहृतैः शास्त्रोक्तविधिना भृपः, प्रतिष्ठामप्यकारयत् ॥१॥ वासाक्षताः सूरिमत्रेणाभिमन्त्र्य पविविताः। क्षिप्ता ध्वजेषु दण्डेषु,
चैत्यबिम्बेषु सूरिमिः॥२॥" इतिश्रीशत्रुञ्जयमाहात्म्ये, तथाऽष्टापदप्रासादप्रतिष्ठाधिकारे "एवं सिंहनिषादाख्यं, प्रासादं भरता| धिपः । कारयित्वा प्रतिष्ठाप्य, जिनांश्चापूजयत्ततः ॥२॥" तथा "मृन्मयं हैमनं रत्नमयं वा बिम्बमार्हतम् । कारयित्वा निजगृहे,
साधुभिः प्रत्यतिष्ठपत् ॥१॥" इतिश्रीशत्रु०, न चैतदाधुनिकं भविष्यतीति शङ्कनीयं,श्रीविक्रमतः सप्तसप्तत्यधिकचतुःशतसंवत्सर|भाविश्रीधनेश्वरसूरिकृतत्वेन जीर्णत्वात् सर्वसम्मतत्वाच,आदिशब्दाचण्डप्रद्योतविज्ञप्तेन कपिलकेवलिना श्रीमहावीरप्रतिमा प्रतिष्ठिता,यदुक्तं-"ततश्चावन्तिनाथेन,प्रार्थितः कपिलो मुनिः। प्रत्यष्ठात्प्रतिमां मत्रपूतचूर्ण विनिक्षिपन् ॥१॥" इतिश्रीमहावीरचरिते, तथा विधिग्रन्थेऽपि-"निअदव्वमउव्वजिणिंदभवणजिणबिंबवरपइटासु । विअरइ पसत्थपुत्थयदय सुतित्थयरपूआसु॥१॥"त्ति इतिश्रीभक्तप्रकीर्णके, तथा श्रीसिद्धसेनदिवाकरश्रीहरिभद्रसूरिश्रीउमास्वातिवाचकप्रमुखकृतश्रीप्रतिष्ठाकल्पादिषु साधूनामेव प्रतिष्ठाकृत्य|स्योपदिष्टत्वात् , तथा जीर्णप्रतिमानामपि सिंहासनादिष्वमुकसूरिभिः प्रतिष्ठितमित्याद्युपलम्भात्साधुना प्रतिष्ठितेति सिद्धम् । अथ केन साधुना वन्दितेत्यत्र दर्शयति-'गोअमपमुहे' त्यादि, गौतमप्रमुखमुनिमिः-श्रीगौतमखामिप्रभृतिमिर्वन्दिता, तथाहि-"दुमपत्तए
HOOROSGHOSHOOHOरक
॥१८
संशयति- 'गोअप सिंहासनादिष्वमुकामास्वातिवाचकममखयपुत्थयदय सुति