SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन परीक्षा ८ विश्रामे ॥१९॥ श्रीजिनप्रतिपादिसिद्धिः Okakoooooooo पंडुरए जहा निवडइ रायगणाण अच्चए। एवं मणुआण जीविअंसमयं गोअम! मा पमायए॥१॥" इतिश्रीउत्तराध्ययनं १०(२९०*) एतनियुक्तिर्यथा-चंपाइ पुण्णभईमि चेहए नायओ पहिअकित्ती। आमंतेउं समणे कहेइ भयवं महावीरो॥१|| अविहकम्ममहणस्स | तस्स पगईविसुद्धलेसस्स। अठ्ठावए नगवरे निसीहिआनिठिअस्स ॥२॥ उसभस्स भरहपिउणो तेलुक्कपयासनिग्गयजसस्स। जो आरोढुं वंदइ चरमसरीरो असो साहू ॥३॥ साहुं संवासेइ अ अस्साहुं न किर संवसावेइ । अह सिद्धपन्नओ सो पासे वेअडसिहरस्स ॥४॥ चमरसरीरो साह आरूहइ नगरवरं न अमोत्ति । एतु उदाहरणं कासी अतहिं जिणवरिंदो।।५।। सोऊणं तं भगवउ गच्छद तहिं गोअमो पहिअकित्ती। आरुब्भ तं नगवरं पडिमाओ वंदइ जिणाणं ।। ६ ।। अह आगओ सपरिसो सब्बिडीए नहिं तु वेसमणो। वंदित्तु चेइआई अह वंदइ गोअमं भयवं ॥७॥ (२८६-९२)इत्यादि, एतट्टीकागतं कथानकं यथा-तेणं कालेणं २ पिडिचंपा नाम नयरी, तत्थ सालो नाम राया, महासालो जुवराया, तेसिं सालमहासालाणं भगिणी जसमई, तीसे पिठरो भत्तारो, जसमतीए | अत्तओ पिठरपुत्तो गांगली नाम कुमारो, अण्णया समणे भगवं महावीरे आइगरे तित्थयरे सयंसंबुद्धे जाव सिद्धिगइनामधेयं ठाणं संपाविउकामे आगासगएणं छत्तेणं आगासगएणं सव्वरयणामएणं धम्मचक्केणं आगासगएणं फालिआमएणं सीहासणेणं आगासगयाहिं कुंदिंदुसंखप्पगासाहिं चामराहिं पुरओ पगढिजमाणेणं धम्मज्झएणं समंता मग्गओवि फुरंतेण भामंडलेणं अणेगदेवकोडिसंपरिखुडे चउद्दसहिं समणसाहस्सीहिं छत्तीसाए अजिआसाहस्सीहिं अणुगम्ममाणे भविअकमलपडिबोहदिवायरे भवजलहिपरमजाणवत्ते तिलोअचिंतामणी चउतीसाइसयसंपउत्ते चंदुव्व सोमलेसे सूरुव्व तेअस्सिरीए मंदरो इव निप्पकंपे कुंजरो इव सोंडीरे सीहो इत्र दुद्धरिसे गयणमिव निरुवलेवे संखो इव निरंजणे वाउरिव अप्पडिबद्धे असहस्सपुरिसलक्खणधरे पुब्वाणुपुन्धि चरमाणे ॥१९०।
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy