________________
उत्तरापथ
साधुनिरासा
श्रीप्रवचन- मिच्छं पडिवजमाणा, करिति आसायण ते गुरूणं ॥१॥” इतिश्रीदशवै०, अत्र बहुश्रुतानां श्रीसुधर्मखाम्यादीनां हीलने यथा ९ विश्रामे | मिथ्यात्वं तथा कालानुभावादल्पश्रुतादिगुणवतामप्याचार्यादीनां हीलनेऽपीत्यविशेषेण भणितं, कालादिदोषस्योपेक्षणीयत्वाद् , यत ॥२४५॥ 15 एवं तेन कारणेन 'कटुकः' कटुकनामा गृहस्थस्तत्पृष्ठलग्नोऽन्योऽपि बटुक इव-बटुकसदृशवेषधारित्वाद्बटुको मोच्यः, किंवत् ?पापमार्तिवद, अयं पापमूर्तिरित्यवगम्य मोच्य इतिगाथार्थः ॥२७॥ अथ प्रागुक्तेन किं संपन्नमित्याह
एएणमुत्तरपहे मुणिणो संतित्तिवयणमवि खित्तं । जह अडवीथलवडिओ कडक्करो बभणाइटो ॥२८॥ - एतेनोत्तरापथे मुनयः सन्तीति वचनमपि क्षिप्तं-निरस्तं, दृष्टान्तमाह-यथा अटवीस्थलपतितः कटत्कारो ब्राह्मणादिष्टो निरस्तः, अयं भावः-यथा कश्चिद्रोरब्राह्मणः क्वापि ग्रामे कणवृत्तिं कर्तुं गतः, तत्र चैकः कुलपतिः प्रकृत्या कृपणः, तस्य च वृद्धत्वेन हेतुना धर्मकरणेच्छा समुत्पन्ना, तस्य गृहे मन्दा वृद्धा च गौरस्ति, सा च स्वस्तिभाणनपुरस्सरं तस्मै ब्राह्मणाय दत्ता, द्रम्मचतुष्टयं दक्षिणापि, | परं स ब्राह्मणोऽनभ्यासात् मूर्खत्वाच्च स्वग्राम प्रति नयनप्रकारमनवगच्छन् कुलपतिना कटत्कारनामानं गोहक्कनशब्द शिक्षितः, सच कटत्कारशब्देन गां हक्कयन् अटवीस्थले प्राप्तः, तत्र चैकं पोलुवृक्षं फलितं दृष्ट्वा पीलुफलानि भक्षितुं लग्नः, तावता तादृशी गौः श्रान्ता सती भुव्युपविष्टा, स च ब्राह्मणः तृप्तीभूय गोसमीपमागतः, परं गोरुत्थापनशब्दः कटत्कारो विस्मृतः, अस्यां भुवि नष्ट इति धिया भुवं शोधयितुं लग्रो यावन्मध्याह्वेऽध्वनि गच्छन्नेकः पथिकस्तत्रागतः, तेन पृष्ट-भो विप्र ! किमटवीस्थलं शोधयसि ?, तेनोक्तंमहचिकेन कुलपतिनाऽर्पितो मदीयः कटत्कारो नष्टः तं शोधयामि, तेन पथिकेन ज्ञातं-कटत्कारनामकं किंचित्सौवर्ण रोप्यकं वा नाणकं भविष्यति, तेनोक्तं-यद्यहं लाभयामि तर्हि मधमई दास्यसि ?, ब्राह्मणेनोक्तं-भवतु, सोऽपि तद्वदटवीस्थली शोधयितुं
GHOREOGHOUGHOUGHOLOROSC
DUGOLOHOMOOOOOOOGoo
॥२४॥