SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन। परीक्षा ९विश्रामे ॥२४६॥ | साधुनिरास: जाIOHOGGROUGHOUGHOUR लग्नः, एवं च सति सायं जातं, स च पथिकः खिनःसन गोरधो भविष्यतीतिधिया गोः समीपमागत्य कटत्कारशब्देन गामुत्था-1 पयामास, तावता ब्राह्मणेनोक्तं-लब्धो भो कटत्कारः, तेनोक्तं-देहि मल्लभ्यं विभाग, ब्राह्मणेनोक्तं-त्वमप्येतादृशं शब्दं कुर्वाणो याहि, पथिकेनोक्तं-तव किं नष्टमासीत् १, तेनोक्तम्-एतादृशः शब्दः, पश्चात्स पथिकः खेदखिन्नो ब्राह्मणमाक्रोशयामास-भो मूर्ख ब्राह्मण! मुधाऽहं विडम्बितः, प्रथमत एव किमेवं न भणितवान ?,मयाऽवगतं-किंचिनाणकं भविष्यति,ब्राह्मणेनोक्तं-भोः पथिक! | त्वमेव मूर्खस्त्वमेव व्यक्त्या कथं न पृष्टवान्नित्येवं परस्परं विवदमानयोर्द्वयोरपि(रात्रिर्जाता)रात्रौ व्याघ्रव्यापादितौ पञ्चत्वं प्राप्ती, | पश्चादुभयोरपि प्रवृत्तेरकिंचित्करत्वेन लोकेऽपकीर्तिः प्रवृत्ता, तथा कदकस्य तदपदेशलग्रस्य चोत्तरापथे साधुजनगवेषणमकिञ्चिस्करमिति सर्वजननिन्छ, तत्र साधुजनगन्धस्याप्यनवगमाद, एवमेतद्दृष्टान्तेन कदकोक्तं निरस्तमितिगाथार्थः ॥२८॥ अथ कटुकस्वोत्तरापथसाधुविकल्पं दूषयितुमाह उत्तरपहमणुआणं न हुँति जइ कालमाइणो दोसा। ता इत्तो लठ्ठयरे मण्णामो साहुसन्नाए ॥२९॥ उत्तरापथमनुष्याणां कालादयो दोषा यदि न भवन्ति तर्हि 'इत्तोति एतस्मात् क्षेत्राद् अर्थादेतत्क्षेत्रगतसाधुसमुदायात् साधुसंज्ञया लष्टतरान्-श्रेष्ठतरान् मन्यामहे, एवं च नास्ति, किंतु सर्वत्रापि संहननकालादीनां तुल्यतैवेतिगाथार्थः ॥२९।। अथ सामग्र्यां तुल्यायामपि कार्य मिन्नं भवत्विति क्षयितुमाह जइ तुल्ला सामग्गी कलंपिअ तुल्लमेव जगमग्गो। नवि हत्थकारणेहिं तंतूहिं तिहत्थमाणपडो ॥३०॥ यदि सामग्री तुल्या कार्यमपितुल्यमेवेति जगन्मागों-लोकस्थितिः,दृष्टान्तमाह-'नविचि हस्तकारणैः-दस्तप्रमाणवस्त्रस्य कारणैः GHONGKONGHORIGHORIGHINGHOURS ॥२४॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy