________________
| गूर्जरत्रासाधुसिदि
भीप्रवचन
यैस्तन्तुमिर्वस्त्रं यत्स्वरूपं यावदायामदैर्येण हस्तप्रमाणं जायते तावद्भिस्तन्तुभिस्तावदायामदैर्येण त्रिहस्तप्रमाणः पटो नापि-नव भवति, परीक्षा ९ विश्रामे
कारणवैषम्यादेव कार्यवैषम्यमितिन्यायात ,कालादिसामग्र्या तुल्यायां यथाऽत्रत्याः साधवस्तथा संभवन्तोऽप्युत्तरापथे तथाविधा एव, २४७|| जन पुनर्वाहुबल्यादिवत् वत्सरं यावत्कायोत्सर्गादिकरणसमर्था इतिगाथार्थः ॥३०॥ अथ तस्याग्रहमतिप्रसङ्गेन दूषयितुमाह
एवंपिअ जइ उत्तरपहंमि विहरंति उग्गचारित्ता । ता सिद्धंतो अण्णो इमो उ जंजालसारित्थो ॥३१॥
एवमपि-प्रागुक्तयुक्तिमुपेक्ष्यापि यदि उत्तरापथे उग्रचारित्राः साधवो विहरन्ति 'ता'तर्हि सिद्धान्तोऽन्यः, अप्येवयोरध्याहारात्सिद्धान्तोऽप्यन्य एव, तत्साधुसंवन्धी सिद्धांतोऽप्यन्य एव सिद्ध्यति, अयं तु गूर्जरत्रादौ दृश्यमानोऽङ्गोपाङ्गादिरूपः जंजालसदृशःखमराज्यकल्पः संपन्न इतिगाथार्थः ॥३१॥ अथ सिद्धान्तभेदहेतुमाहजं देवडिप्पमुहा इमंमि भणिआ य उग्गचारित्ता । ते खलु गुज्जरपमुहे संजाया सम्मया समए ॥३२॥
यद्-यस्मात्कारणाद् असिन् गूर्जरत्रादौ विद्यमाने सिद्धान्ते 'देवर्द्धिप्रमुखा' देवर्द्धिगणिक्षमाश्रमणप्रमुखा उग्रचारित्रा भणिताः, यदागमः-"सुत्तत्थरयणभरिए खमदममद्दवगुणेहिं संपन्ने।देवड्डिखमासमणे कासवगुत्ते पणिवयामि ॥२॥"इतिश्रीपर्युषणाकल्पे, आदिशब्दाच्छीकालकाचार्यश्रीखपुटाचार्यप्रभृतयो युगप्रधाना ग्राह्याः, एतावता किमित्याह-'ते खल्वि'ति ते-देवर्द्धिगणिक्षमाश्रमणप्रमुखाः खलु-निश्चितं गूर्जरप्रमुखे देशे जाताः 'समये सिद्धान्ते सम्मताः, यद्ययं सिद्धान्ते सम्मतस्तर्हि तदनुजाः-शिष्यप्रशिध्यादयोऽप्यत्रैव भावनीयाः, नो चेदयं सिद्धान्त एव परिहर्त्तव्य इतिगाथार्थः ॥३२॥ अथ प्रकारान्तरेण षयितुमाह-- सिद्धंतभासण्णिप्पमुहाणं कारगावि इह जाया। ता समसंघथए वीसासो कह णु कडुअस्स ॥३३॥
DRONGHDAGHONGKOROROGHOGora
GHONGKONGHONGKONGHONGKOMका
॥२४७