________________
साघुसचा
सिमित
भीप्रवचन- लणाणं तु उदयओ हुति । मूलच्छिजं पुण होइ वारसहं कसायाणं ॥१॥ (३-१२२नि.) इति, यच्चामीषां जडत्वं तन्मेधामधिकृत्यैव
परीक्षा बोध्यं, न पुनः परकीयलक्ष्याभिप्रायमाश्रित्यापि, यद्वा वक्रजडानां जडत्वं मायायामेवान्तर्भवति, यतस्ते जानन्तोऽपि परमत्या९विश्रामे
जयनार्थ माययैवासदप्यात्मीयं जडत्वमाविष्कुर्वन्ति, तसाञ्जडत्वमुपचरितं, माया तु वास्तव्येवेति मायाहेतुका चारित्रस्खलनेति भाव ॥२४४॥
इति, केचिच्चातिचारबाहुल्याहुष्षमायां चारित्रमेव न मन्यते, तदप्यसमञ्जसमेव, “न विणा तित्थं नियंठेहिं ति प्रवचनान्निग्रन्थैर्विना तीर्थस्यैवासंभवाद् ,व्यवहारभाष्ये त्वेवंविधवक्तृणां महतः प्रायश्चित्तस्योक्तत्वाच,तथा "जो भणइ नत्थि धम्मो नय सामइ न चेव य वयाई। सो समणसंघवज्झो कायव्वो समणसंघेण ॥१॥" इत्याधुक्तेश्च, तस्मात्पूर्वसाध्वपेक्षया हीनतरक्रियापरिणामवत्त्वेऽपि नृपगोपविषवृषभपुष्करिण्याद्यागमोक्तदृष्टान्तेन दुष्षमासाधूनां साधुत्वमेवेत्यादि बहु वक्तव्यं ग्रन्थन्तरादवगन्तन्तव्यमितिगाथार्थः ॥२६॥ अथ प्रागुक्तानां सर्वेषामपि साधूनां साधारणस्वरूपमाहसब्वेवि मुत्तिपहिआ तिलोक्कमहिआ य हंति मुणिपवरा । तेणं कडओ बडओ मोत्तव्वो पावमुत्तिब्व ॥२७॥
सर्वेऽपि ऋजुजडऋजुप्राज्ञवक्रजडलक्षणा 'मुक्तिपथिका मोक्षपथगामिनस्त्रैलोक्यमहिता:-त्रिलोकजनपूजिताश्च भवन्ति, किंलक्षणाः?-'मुनिप्रवराः' मुनीनां मध्ये प्रधानाः, सर्वेऽप्यविशेषेणैवाराध्यस्थानमित्यर्थः, यतस्ते कालानुभावात्तथा परिणता इति न दोषः, कालानुभावाद्यो दोषः सोऽकिश्चित्कर एव, नहि तदोषेणाराध्यपदमपि न भवति, किंतु कालदोषेण यतनाऽनुज्ञा, यदागम:-"कालस्स य परिहाणी संजमजुग्गाई नत्थि खित्ताई । जयणाइ वडिअव्वं नहु जयणा भंजए अंगं ।।१॥" (२९४) श्रीउपदेशमालायां, अत एव तदाशातनाऽपि तद्धीलने,यदागमः-"जे आवि मंदत्ति गुरुं वइत्ता, डहरे इमे अप्पमुअत्ति नच्चा । हीलंति
DROROHONGKONGHONGKONGOTor
PROGROGROLOROGHOMGHOSHO
॥२४॥