SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा दातव्या,यदागमः-"तओ अवायणिजापं०,०-अविणीए विगईपडित्रद्धे अविउस वितपाहुडे ।ततो कप्पंति वाएत्तते-विणीए अवि पुस्तकविश्रामे गतीपडिबद्धे विउसवितपाहुडे (२०३) इत्यादि श्रीस्थानाङ्गे, एतट्टीका यथा 'तओ' इत्यादि सुगम, नवरं न वाचनीयाः-सूत्रं न वतीर्थाभावः ॥१३७॥ पाठनीयाः, अत एवार्थमप्यश्रावणीयाः, सूत्रादर्थस्य गुरुत्वात् , तत्राविनीतः सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोपाः, यत उक्तं-"इहरहवि ताव थन्भइ अविणीओ लंमिओ किमु सुएणं ? । माणडो नासिहिई खए व खारोबसेगाओ ॥२॥ गोजूहस्स पडागा सयं पलायस्स बडइ अ वेगं । दोसोदए व समणं न होइन निआणतुल्लं च ॥२॥ निदानतुल्यमेव भवतीत्यर्थः, विषयाहीसा विजा देइ फलं इह परे अ लोगंमि । न फलं अविषयगहीआ सस्साणि व तोअहीणाइं॥३॥"ति,तथा विकृतिप्रतिबद्धो-घृतादिरसविशेषगृद्धोऽनुपधानकारीतिभावः, इहापि दोष एव, यदाह-"अतको न होइ जोगो नय फलए इच्छिअं फलं विजा। अवि फलति विउलमगुणं साहणहीणा जहा विज।।१।।"त्ति, अव्यवसितं-अनुपशान्तं प्रामृतमित्र प्राभृतं-नरकपालकोशलिकं परमकोधो यस्य सोऽव्यसितप्राभृतः, उक्तं च-"अप्पेऽविय परमाणिं अबराहे वयइ खामिअंतं च । बहुसो उदीरयंतो अविउसिअपाहुडो स खलु ॥१॥"त्ति परमाणि-परमक्रोधसमुद्घातं बजतीतिभावः, एतस्य वाचने इहलोकतस्त्यागः, अस्स प्रेरणायों कलहनात् प्रान्तदेवताछलनाच, पर लोकतोऽपि त्यागः, तत्र श्रुतस्य दसस्य निष्फलत्वादपरक्षिप्तबीजवदिति, आह-"दुविहो उ परिचाओ इह चोअण कलह देवयाछलणं । Oपरलोगंमि अ अफलं खित्तपि व ऊसरे बी॥"ति,एतद्विपर्ययसूत्रं सुगम" एवं परीक्षापूर्वकवाचनादि केवलपुस्तकादसंभव्येव,कुतः सिद्धान्तगन्धोऽपि ?,अयं भावा-यदि पुस्तकातीर्थप्रवृत्तिस्तहि वृक्षादपि तीर्थप्रवृत्तिर्भवतीति केन निरोद्धं शस्या, उभयत्रापि युक्तस्तील्यात् , परिक्सासुचि पहुवचनं परीक्षाघाहुल्यसूचकमितिमाथार्थः॥१.३७॥ अव पुस्तकमाघात्तीर्थप्रवचनेतिप्रसङ्गेन पयितुमाह- ॥१३॥ सकाIOHORRORATIONORMONODIOजान
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy