________________
..
पुस्त
तुद्धा-दृष्टिक्लीवशब्दक्लीवदिग्धकीवनिमय
पिता विवस्त्रावस्थं विपक्षं पश्यतो
मे
॥१३६॥
श्रीप्रवचन-alव्याधितो रोगीत्यर्थः, तथा क्लीवः-असमर्थः, स च चतुर्दा-दृष्टिक्लीवशब्दक्लीवदिग्धक्लीवनिमत्रणक्लीवभेदात् , तत्र यस्यानुरापरीक्षा गतो विवस्त्रावस्थं विपक्षं पश्यतो मेहनं गलति स दृष्टिक्लीवः, यस्य तु सुरतादिशब्दं शृण्वतः स द्वितीयो, यस्तु विपक्षणावगूढो
तीथाभाव: ८ विश्रामे
| निमत्रितो वा व्रतं रक्षितुं न शक्नोति स आदिग्धक्लीबो निमत्रितक्लियश्चेति,चतुर्विधोऽप्ययं निरोधे नपुंसकतया परिणमतीति, वाति| कक्लीवयोस्तु परिज्ञानं तयोस्तन्मित्रादीनां वा कथनादेरिति, विस्तरश्चात्र कल्पादवसेयः, एते चोत्कटवेदतया व्रतपालनासहिष्णव इति न कल्पन्ते प्रवाजयितुं, प्रव्राजकस्याप्याज्ञाभङ्गेन दोपप्रसङ्गादिति, उक्तं च-"जिणवयणे पडिकुटुं जो पब्बावेइ लोभदोसेण। चरणट्ठिओ तबस्सी लोवेइ तमेव उ चरित्त।।१।।"ति, इह त्रयोऽप्रावाज्या उक्ताः, त्रिस्थानकानुरोधाद् , अन्यथा अन्येऽपि ते सन्ति, यदाह-"बाले बुढ़े नपुंसे अ, जड्डे कीवे अ वाहिए। तेणे रायावगारी अ, उम्मत्ते अ अदंसणे ॥१॥ दासे दुढे अ मूढे अ, अणत्ते जुंगिए इअ । ओबद्धए अभयए, सेहे निप्फेडिया इअ ॥२॥ गुबिणीवालवच्छा य, पव्वावेउं न कप्पई"ति,अदंसणः-अन्धः अणतःऋणपीडितः मुंगिओ-जात्यंगहीनः ओबद्धओ-विद्यादायकादिपतिजागरकः सेहनिप्फेडिओ-अपहृत इत्येवमित्यादि, यथैते प्रवाजयितुं न कल्पन्ते एवमेत एव कथश्चिच्छलितेन प्रवाजिता अपि सन्तो मुण्डयितुं-शिरोलोचेन न कल्पन्ते, उक्तं च-"पवाविओ | सित्ति' स्यादित्यर्थः मुंडावेउं अणायरणजोगी। अहवा मुंडावेंते दोसा अणिवारिआ पुरिम ॥१॥"त्ति, एवं शिक्षयितुं-प्रत्युपेक्षगादिसामाचारी ग्राहयितुं, तथोपस्थापयितुं-महाव्रतेषु व्यवस्थापयितुं, तथा संभोक्तुमुपध्यादिना, एवमनाभोगात् संभुक्ताच संवास-15 यितुम् आत्मसमीपे आसयितुं न कल्पन्ते इति च ॥ कथञ्चित्संवासिता अपि वाचनाया अयोग्या न वाचनीया इति तानाह" इति श्री- ॥१३६॥ | स्थानाङ्गवृत्ती, एवं परीक्षापूर्वकप्रव्रज्यादानादि पुस्तकात्कथं संभवीति विचार्य, तथा वाचनायोग्योऽयं नवेति परीक्षापूर्वकं वाचना
ROHORORSTOOR
SKED
OFOROSHO