________________
श्रीप्रवचनपरीक्षा विश्रामे ॥१३५॥
तीर्थाभावः
QUORO KOROHORORROHSHOHOROS
छंदमणुअत्तमाणेहिं । आराहिओ गुरुजणो सुअं बहुविहं लहुं देह ।।१।। इति श्रीआव०नि० (१३८) तथा श्रुतग्रहणविधिरपि "ठाणं पमजिऊणं दुन्नि निसिजाउ हुंति कायव्या । एगा गुरुणो भणिआ बीआ पुण होइ अक्खाणं ॥१॥दो चेव मत्तगाई खेले तह काइ- | आइवीअंतु जावइआ य सुणेति सम्वेवि अ ते उ बंदंति ॥२॥ सब्वे काउस्सग्गं करिति सच्चे पुणोवि वंदति । नासन्नि नाइद्रे
गुरुवयणपडिच्छगा हुंति ॥३॥ निदाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेअव्वं ॥४॥ अमिकंखंतेहिं सुभासिआई वयणाई अत्थसाराई । विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ।।२॥ गुरुपरितोसगरण गुरुभत्तीए तहेव विणएणं । इच्छिअसुत्तत्थाणं खिप्पं पारं समुवइंति ॥६॥ इत्यादि श्रीआव०नि० (३,७०४-७०९)तथा पूजा जस्स पसीअंति, संबुद्धा | पुव्वसंथुआ। पसन्ना लाभविस्संति, विउलं अद्विअंसुअं॥।॥(७-४६*) इत्यादि, तथा "एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं ।। पुच्छमाणस्स सिस्सस्स, वागरिज जहासुअं ॥२।। इति श्रीउत्तराध्ययनसूत्रे(७-२३*) सर्वत्रापि श्रुतग्रहणविधिगुर्वायत्त एव भणितः, न पुनः प्लस्तकायत्तः, तथा 'परिक्ख'त्ति दीक्षावाचनयोः परीक्षाऽपि, अयं दीक्षायोग्यो भवति नवेति परीक्षापूर्वमेव शिष्यस्य दीक्षा | दातव्या, यदागमः-"ततो णो कप्पंति पवावेत्तए, तं०-पंडए वातिए कीवे, एवं मुंडावित्तए,सिक्खावित्तए,उवठ्ठावित्तए,संभुंजि
तए संवासित्तए"त्ति श्रीस्थानाङ्गे (२०२) एतट्टीका यथा 'तओ' इत्यादि कण्ठ्यं, किंतु पण्डगं-नपुंसकं, तच्च लक्षणादिना विज्ञाय | परिहर्त्तव्यं, लक्षणानि चास्य "महिलासहावो सरवण्णभेओ, मिंद महंतं मउई अवाया। ससद्दगं मुत्तमफेणगं च, एआणि छप्पंडगलक्खणाणि॥१॥"ति, तथा वातोऽस्यास्तीति वातिकः, यदा स्खनिमित्ततोऽन्यथा वा मेहनं कषायितं भवति तदान शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्तु वाहिअत्ति पाठः, तत्र
MGHORGHONGKONGKONGKONGHONORS
॥१३॥