SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ पुस्तक तीर्थाभाव: श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१३४॥ स्थानीयं कुलं वैराख्या शाखा अमुकामिधान आचार्य उपाध्यायश्च, साध्व्याः प्रवर्तिनी तृतीयोदेष्टव्या, यथाऽऽसन चोपस्थाप्यमाना | रत्नाधिका भवन्ति, पश्चादाचाम्लं निर्विकृतिकं वावगच्छसंततिसमायातमाचरन्तीत्येवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि | भव्यजनमनःसमाधानाधायि प्रियविप्रयोगादिदुःखावर्त्तबहुलकषायझषादिकुलाकुल विषमसंसृतिसरित्तारणसमर्थममलदयैकरसममक दभ्यसितव्यं मुमुक्षुणेति श्रीआचाराने शस्त्रपरिज्ञाध्ययनटीकाप्रान्ते, अत्र गुरुमन्तरेण दीक्षा न संभवति, दीक्षामन्तरेण च | सिद्धान्ताध्ययनमपि न संभवतीति दर्शितं, तेन पुस्तकदृष्टसिद्धान्तात्प्रव्रज्याग्रहणं मरुमरीचिकायां जलविकल्पकल्पमिति बोध्यं । |तथा 'करेमि भंते ! सामाइअं' इत्यादि सामायिकचारित्रोच्चारोऽपि विद्यमानगुरुसन्निधौ संभवति, अन्यथा हे भदन्त ! इत्यामन्त्रणपदासंभवात् , न चाक्षादेः पुरतः क्रियाकरणे व्यभिचार इति शङ्कनीयं, साक्षाद्गुरुसन्निधावभ्यस्तक्रियाया एव गुरुविरहे स्थापनाचार्यस्य पुरतः क्रियमाणत्वात् , न पुनरनभ्यस्ताया अपि, सापि क्रिया प्रतिक्रमणप्रतिलेखनादिका प्रतिदिवसनियतानुष्ठानरूपा योध्या, न पुनर्गुरुनियतोपस्थापनादिरूपापि, किंच-पुस्तकदृष्टसिद्धान्तमात्राद्यदि चारित्राद्यनुष्ठानाभ्यासो भवेत्तर्हि "आणाणिद्देसकरे, गुरूणमुक्वायकारए। इंगिआगारसंपन्ने, से विणीयत्ति वुच्चइ ॥१॥"(उत्त. २*) इत्यादि विनयाध्ययनादिनिरूपणं वैयर्थ्यमापद्येत, नहि पुस्तकस्य तथा विनयः संभवति, तथा "आयरिअउवज्झायाणं, सुस्मुसावयणंकरा । तेसिं सिक्खा पवइंति जलसित्ता इव पायवा | ||2"(उत्त० ५३१) इत्यादौ गुरुकुलवास एव ज्ञानादिसंपद्धेतुर्दर्शितो, न पुनस्तद्वत क्वापि पुस्तकदर्शनाद्यपोति । तथा 'वायण'त्ति वाचना-सिद्धान्ताध्यापना गुर्वायत्व, तथाहि-"संहिआ य पयं चेव, पयत्थो पयविग्गहो। चालणा य पसिद्धी अ, छब्धिहं विद्धि लकखणं ।।१॥"ति (२-१३५*) श्रीअनुयोगद्वारसूत्रे इत्यत्र चालनादिकं गुरुणैव सार्द्ध संभवति, तथा "विणओणएहिं पंजलिउडेहि KOROPOHOTOHORO O ॥१
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy