SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥२७॥ श्रीजिनप्रतिमापूजादिसिद्धि DIGROWOOOkeSkOOKOTA |सुप्रतिष्ठवातकरकचित्ररत्नकरण्डकपुष्पचङ्गेरीयावल्लोमहस्तचङ्गेरीपुष्पपटलकयावल्लोमहस्तएटलकसिंहासनच्छत्रचामरतैलसमुद्गकयावद अनसमुद्गकधूपकडुच्छुकहस्तगताः क्रमेण प्रत्येकममिलाप्याः,विजयं देवं पृष्ठतः पृष्ठतोऽनुगच्छन्ति,ततश्च विजयदेवस्य चतुर्भिः सामा|निकसहश्चतसृमिः सपरिवारामिः अग्रमहीषिभिस्तिसृभिः पर्पद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षकदेवसह| खैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैर्देवीभिश्च सार्द्ध संपरिवृत्तः सर्वा यावन्नि?पनादितरवेणमिति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः, 'सव्वजुईए सव्वबलेणं सव्वसमुदएणं सबविभूईए सव्वसंभमेणं सव्वगंधपुप्फमल्लालंकारेणं सव्वतुडिअसद्दनिनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडिअजमगसमगपडुप्पवाइअरवेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कदुंदुहिनिग्घोसनाइयरवेणं' अस्य व्याख्या प्राग्वत् , यत्रैव सिद्धायतनं तत्रोपागच्छतीति, उपागत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेण प्रविशति, प्रविश्यालोके जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रोपागच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्य जिनप्रतिमाः प्रमार्जयति, प्रमार्य दिव्ययोदकधारया स्मपयित्वा सरसेनाट्टैण गोशीर्षचन्दनेन गात्राण्यनुलिम्पयति, अनुलिप्याहतानि-अपरिमलितानि दिव्यानि देवदूष्ययुगलानि 'निअंसेइति परिधापयति, परिधाप्य अग्र्यैः-अपरिभुक्तैर्वरैः-प्रधानैर्गन्धर्माल्यैश्चार्चयति, एतदेव सविस्तरमुपदर्शयतिपुष्पारोपणं माल्यारोपणं वर्णकारोपणं चूर्णारोपणं गन्धारोपणं आभरणारोपणं करोति, कृत्वा तासां जिनप्रतिमानां पुरतोऽच्छै:स्वच्छैः श्लक्ष्णैर्मसृणै रजतमयैः, अच्छो रसो येषां ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभृता इवातिनिर्मला इतिभावः, तेच ते तन्दुलाश्च अच्छरसतन्दुलाः, पूर्वपदस्य दीर्घान्तता प्राकृतत्वाद्यथा वयरामया नेमा इत्यादौ, तैरष्टावष्टौ स्वस्तिकादीनि मङ्गलका जाOOROSHOOHORONOROMOG ॥१७॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy