________________
श्रीप्रवचनपरीक्षा ११ विभामे ॥२९६॥
OOKONG YONGOINGING LONG HONGKONG
स्वात्मन एव विडबनाहेतुः, तत्र हेतुमाह- 'अं संवर' ति यत् - यस्मात् कारणात् सम्यक्त्वं संवरो भणितः, यदागमः- “पंच संवरदारा पं० तं० सम्मत्तं १ विरती २ अपमाओ ३ अकसातित्तं ४ अजोगित्तं ५ " ति श्रीस्थानांगे, एतट्टीकादेशो यथा - तथा संवरणंजीवतडागे कर्म्मजलस्य निरोधनं संवरः तस्य द्वाराणि - उपायाः संवरद्वाराणि, मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्ययाः सम्यक्त्वविरत्यप्रमादाकषायित्वायोगित्वलक्षणाः प्रथमाध्ययनवत् व्याख्येया इति, न च सम्यक्त्वं संवरद्वारतयोक्तं, परं स्वयं संवरो न भविष्यतीति शंकनीयं, अकषायित्वायोगित्वयोरपि तथात्वापत्तेः तस्मात् द्वारद्वारवतोरैक्यमेवात्र बोध्यमिति, अत्र सम्यक्त्वं संवरो भणितस्तदुपकरणव्यापारः - तस्य - सम्यक्त्वस्योपकरणानि -जिनभवन जिनबिंबानि, उपकरणानि हि व्यापारवत्येव फलवंतीति तेषामुपकरणानां व्यापारो द्रव्यस्तवः, उपलक्षणा तदनुकूलप्रवृत्त्यादिकं सर्व्वमपि बोध्यं तथा साधुपूजादि सुगंधादिना पूजनं, यदागम: - " तित्थगराण भगवओ पवयण पावयण अईसहड्डीणं । अहिगमणनमणदरिमण कित्तणसंपूअणाथुणणा ॥ १ ॥ जम्मा - मिसे अ निकूखमण चरणनाणुप्पयाण निव्वाणे । दिअलोय भवणमंदरनंदी सरभोमनगरेषु || २ || अद्वावयमुअंते गयग्गपयए अ धम्मचके अ । पासरहावत्तणयं चमरुप्पायं च वंदामि ||३|| इति श्रीआचारांग निर्युक्तिः दर्शनभावनाध्ययने, एतद्वृत्तियथा "दर्शनभावनार्थमाह-'तित्थयर' गाहा, तीर्थकृतां भगवतां प्रवचनस्य- द्वादशांगस्य गणिपिटकस्य तथा प्रावचनिनां - आचार्यादीनां युगप्रधानानां तथाऽतिशयिनां - ऋद्धिमतां केवलिमनःपर्यायाव घिचतुर्दशपूर्वविदां तथाऽऽमर्षौषध्यादिप्राप्तद्धीनां यदभिगमनं गत्वा |च नमनं नत्वा दर्शनं तथा गुणोत्कीर्त्तनं संपूजनं गंधादिना स्तोत्रं - स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनया नवरं भाव्यमानया दर्शनशुद्धिर्भवतीति, 'किंचे 'त्यादि प्रागुक्तं बोध्यं, अत्र साधूनां सुगंधादिना पूजनेन सम्यक्त्वनैर्मल्यमुक्तं,
SONGHOLDING DIGHONGKONGHO
पूजायाः संवर हेतुता
॥२९६॥