________________
लुम्पक
श्रीप्रवचन
परीक्षा ८ विश्रामे
खरूप
॥३८॥
OUGHOUGHOHOGHOGHOOHOR
कीदृशः स्यादिति गुरोरपि विशेषणमाह-'श्रुतधर्मेण(र्मतः) श्रुतो धर्मो येन स श्रुतधर्मा येन गुरुणाऽपि निजगुरुपार्श्वे धर्मः श्रुतो भवति तस्मादेव श्रुतधर्मः स्यात् , न चाश्रुतधर्मादपि, येन धर्मः श्रुतो न स्यात्तस्य पार्श्वे धर्म श्रुत्वा श्रुतधर्मो न स्यात् , धर्मश्रावणेऽनादिप्रवाहपतितस्य श्रुतधर्मस्य कारणत्वाद् , अत एवाश्रुतधर्माणस्तीर्थकृतो न भवन्ति, भवन्ति चाच्छिन्नपरंपरागतश्रुतधर्मप्रवृत्त्यर्थमवधिमन्तोऽपि जातिस्मरणादिभाजः, यदागमः-'जाईसरो उ भयवं अप्परिवडिएहि तिहि उ नाणेहिं' (आव० १९३) तीर्थकृतां हि नियमेन परेभ्यो धर्मदेशकत्वं स्यात् , यदागमः-"तं च कहं वेइजइ ? अगिलाए धम्मदेसणाईहिं"ति (आव०१८३) तथा 'धम्मदेसयाण'मित्यादि सर्वजनप्रतीतमितिगाथार्थः ॥३०॥ अथाश्रुतधर्मणो गुरोः सकाशात् श्रुतधर्मो न भवतीत्यत्र हेतुमाह
जमसुच्चाकेवलिणो धम्मुवएसं नदिति न य धम्मं । सुचाकेवलिणो पुण दिसंति धम्मोवएसाइ॥३१॥
यद्-यस्मात्कारणादश्रुत्वाकेवलिनो धर्मोपदेशं न ददति, न च धर्म-चारित्रलक्षणं ददति, यदागम:-"असुच्चाणं भंते! इत्यादियावत् केवलवरनाणदंसणे समुप्पजति, सेणं भंते ! केवलिपण्णत्तं धम्मं आघवेज वा पण्णवेज वा परूवेज वा?, गोअमा! णो इणढे समढे, नन्नत्थ एगनाएण वा एगवागरणेण वा, सेणं भंते ! पव्वावेज वा मुंडावेज वा ?,णो इणढे समठे, उवएसं पुण करिजा, सेणं भंते ! सिज्झति जाव अंतं करेति भगवत्यां शतक ९ उ०३१ (३६४-५) एतद्वत्येकदेशो यथा 'आपविज'त्ति आग्राहयेत् । | शिष्यान् अर्धापयेत् वा प्रतिपादनतः पूजां प्रापयेत् 'पण्णवेज'त्ति प्रज्ञापयेत् भेदभणतो बोधयेद्वा 'परूवेज'त्ति उपपत्तिकथनतः 'नन्नत्थ एगनाएण वत्ति नेति योऽयं निषेधः सोऽन्यत्रैकज्ञातात, एकमुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्पेति,"एगवागरेण वत्ति" एकव्याकरणाद्, एकोत्तरादित्यर्थः, 'पब्वाविज'त्ति प्रवाजयेत् रजोहरणादिद्रव्यलिङ्गदानतः 'मुंडावेज'त्ति मुण्डयेत्
PHOTOHOTOHOROHOROAGHOSHOKS
॥३८॥