________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥३९॥
शिरोलुञ्चनतः, 'उवएस पुण करेज'त्ति अमुष्य पार्श्वे प्रव्रजेत्यादिकमुपदेशं कुर्यादित्यादि,ये तु धर्म श्रुत्वा केवलिनो जातास्ते श्रुत्वा| केवलिनो भण्यन्ते, ते पुनर्धर्मोपदेशादि-धर्मोपदेशमादिशब्दाचारित्रादि धर्मदानं च कुर्वन्ति, यदागमः-"सुच्चाणं भंते ! इत्यादियावत् से णं भंते ! केवलिपण्णत्तं धम्मं आपविजा पण्णविजा परूविजा वा ?, हंता गोअमा, आघवेजा पण्णवेजा परवेजा वा, | से णं भंते ! पवावेजा वा मुंडाविजा वा?, हंता पव्वाविजा वा मुंडाविजा वा, तस्स णं भंते ! सीसावि पव्वाविज वा मुंडाविज |वा ,हंता गो० पव्वाविज वा मुंडाविज वा,सेणं भंते ! सिज्झइ" इत्यादि भग० शतक ९ उ०३१(३६६-७)एतेन 'सयंसंबुद्धाण'| मितिवचनात् श्रुतधर्मस्वाच्छिन्नपरम्परागमत्वमेवेति नियमो नास्तीति पराशङ्कापि व्युदस्ता, एतत्पदमिहजन्मनि परोपदेशनिरपेक्षत्व-|
सूचकं. प्राग्जन्मसंबन्धिनोऽच्छिन्नस्य श्रुतधर्मस्य विद्यमानत्वात् , तथा प्रथमबोधिकालेऽपि तीर्थजीवाः गुरूपदेशेन धर्मावाप्तिमन्तो| ऽपि सुखबोधिभाक्त्वात् स्वयंसंबुद्धा इत्युपचर्यन्ते, यथा पच्यते ओदनः स्वयमेवेति, न पुनः प्राग्जन्मन्यपि सर्वथा परोपदेशाभाव | एव, महावीरजीवस्य नयसारजन्मनि गुरूपदेशेनैव बोधिलाभात ,यदागमः-"दाणन्न पंथनयणं अणुकंप गुरूण कहण सम्मत्तं । सोहम्मे उववण्णो पलिआउ सुरो महिडिओ॥१॥त्ति (आव. २ भा०) ननु श्रुतधर्मस्थानादिमत्त्वमवधिमत्वेऽपि संभवति कथं जातिसरणादि ग्रहणं फलवदिति चेदुच्यते, नरकादुत्पन्नस्य तीर्थकृतस्तथाविधावधिज्ञानाभावाजातिसरणेनैव श्रुतधर्मस्वाच्छिन्नपरम्परेति, अत एवागमोऽपि "जाईसरो अ भयवं अप्पडिवडिएहिं तीहि णाणेहि"न्ति प्राग् प्रदर्शितमितिगाथार्थः ॥३१॥ अथोक्तलक्षणो धमों | लुम्पकमतेऽन्येषामपि कुपाक्षिकाणां च मतेषु नास्तीति दर्शयति
इअ पंचमंगभणि लुपगमूलंमि तुम्ह धम्ममि । नो संभविज एवं सेसाण कुवखिआणंपि ॥३२॥
HORSROGROLOGHONORADOG
॥३९॥