SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन- | उस्सग्गा तावइआ चेव हुंति अववाया। जावइआ अववाया उस्सग्गा तचिया चेव ॥१॥"ति व्यवहारभाष्ये, जिनकल्पस्तु आचारपरीक्षा केवलोत्सर्गरूप एव, तत्र द्वितीयपदाभावात् , तथा श्रावकमार्गस्तावच्चारित्रभारं वोढुमशक्तस्य संभवति, 'कारणिकोऽपवाद'इति बास्योपदेशः ११विश्रामे वचनात् , तथाविधशक्त्यभाव एव कारणं, तथाविधशक्त्यभावोऽपि चारित्रावरणीयक्षयोपशमाभावजन्य एव, तत्रापि इत्थमेव कर्त्तIR७७॥ व्यमिति जिनै मिहितं, किन्त्वास्तामन्यत्र, सम्यक्त्वप्रतिपत्तावपि 'ननत्थ रायाभियोगेण गणाभियोगेण बलाभियोगेण देवयामि योगेण गुरुनिग्गहेण वित्तिकंतारेणे'त्याकारा भणिताः, एवं व्रतेऽपि, यथा उत्सर्गेण सम्यक्त्वमूलानि द्वादश व्रतान्येवाभ्युपगन्तFalव्यानि श्रावकैरित्युक्तवान् , शक्त्यभावे यावदेकमपि व्रतं प्रतिपन्नो देशविरतिर्भण्यते, तदभावे वाऽविरतसम्यग्दृष्टिरेव श्रावकः स्थादित्यादि, एवं संविग्नपाक्षिकोऽपि गृहीतचारित्रस्तथाविधचारित्रावरणीयकर्मोदयाच्चारित्रं विमुच्य देशविरतिः श्रावको भवति, एतच जिनाज्ञा,यदागमः-"जइ न तरसि धारेउं मूलगुणभरं सउत्तरगुणं च । मोत्तूण तिमि भूमि सुसावगत्तं वरतरागं ।।१।। अरहंत|चेइआणं सुसाहुपूआरओ दढायारो। सुस्सावगो वरतरं न साधुवेसेण चुअधम्मो ॥२॥" इति, एवमप्यशक्तो यदि गीतार्थस्तर्हि संविग्नपाक्षिको भवति, तत्रापि शक्त्यनुसारेण पुनः प्रतिज्ञातानां मूलोत्तरगुणानां परिपालनं भवतीति,एवमुत्सर्गापवादयोरुत्सर्गतोऽपवादतश्च स्थानानि दर्शितानीति गाथार्थः ॥२६॥ अथ कालानुभावात् कुपाक्षिकसंसर्गवाहुल्यात् सम्यग् उत्सर्गापवाद स्वरूपमजानानो भूयान जनोऽपवादहेलनापर एवेति तच्चालनां पराकरणायापवादस्वरूपमाहकारणिओ अववाओ उस्सग्गाओऽवि होइ बलवंतो। उस्सग्गपालणट्ठा निवइव्व जिणेहिं सो भणिओ॥२७॥ कारणिकोऽपवादः उत्सर्गादपि बलवान् भवति, यदाहुः श्रीहेमाचार्यपादाः 'उत्सर्गादपवादो बलीयान्' इति न्यायसूत्रे, ॥२७॥ काGHORGHORROHOTOHIROID
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy