SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ पूजानधुचारयोराज्ञासाम्यं श्रीप्रवचन- धर्मरूपत्वात् ,अयं भावः-जिनकल्पमङ्गीकृत्य वैयावृत्त्यमपि प्रतिषिद्धं, न तावता उग्रक्रियारतेन जिनकल्पिकेन परिहतत्वाद् वैयावृत्त्यं परीक्षा |खरूपेणाधर्मः, आचार्यादिवैयावृत्त्यस्य स्थानाङ्गादिषु महानिर्जराहेतुत्वेन प्रतिपादनात् , तसाजिनकल्पमधिकृत्य तथैव जिनाज्ञेति ८ विश्रामे | बोध्यं, तथा जिनकल्पोऽपि दशादिपूर्वधरैर्विशिष्टज्ञानिमिः परिहतत्वेनाधर्म इत्यप्यनुचितम् , अवश्यमाराधकत्वेन महानुभावानामेव ॥१०३॥ | जिनकल्पपालनशक्तरुदयाद्, एवं निषेधवचनेनाधर्मत्वबुद्धिर्नानेतव्या,वस्तुतस्तु यं पुरुषं यत्कार्यमवधिकृत्य यत्प्रतिषिद्धं तत्तदपेक्षail याऽधर्म एव, अन्यथा जिनस्तत्प्रतिषेधासंभवात् , प्रतिषिद्धकरणे च निजनिजकल्पभङ्गात् , तद्भङ्गे च जिनाज्ञाभङ्गाद् , जिनाज्ञाखण्डनं |च महापापमिति पर्यालोच्य यथा जिनकल्पापेक्षया वैयावृत्त्यादिरधर्मस्तथा निष्कारणं द्विशस्त्रिशो वा तथाविधनद्युत्तारोऽप्यधर्मः, | यथा जिनकल्पिकातिरिक्तानां स्थविरकल्पिकादीनां वैयावृत्त्यादिधर्मः तथा यथोक्तकारणै धुत्तारोऽपि धर्मः, तथैव जिनाज्ञायाः सद्भावात् , जिनाज्ञैव धर्मोऽधर्मश्च जिनाज्ञाखण्डनं, यदुक्तं-"आज्ञाऽऽराद्धा विराद्धा च, शिवाय च भवाय चे"ति परमार्थः इतिगाथार्थः ॥१२॥ अथ यत्कल्प्यत्वेनोक्तं तद्धर्म एवेत्यत्रापि नियमाभावं दर्शयति सव्वे गोअरकाला विगिट्ठभोइस्स हुँति विहिवयणे। जिणकप्पंमि अहम्मो तेणमणेगंत जिणवयणं ॥१३॥ विकृष्टभोजिनः साधोः सर्वेऽपि गोचरकालाः कल्पन्त, यदागमः-"विगिट्ठभत्तिअस्स भिक्खुस्स कप्पंति सव्वेऽवि गोअरकाल"त्ति श्रीपर्युषणाकल्पे, इति विधिवचने भवन्ति,ते च गोचरकालाः जिनकल्पे न धर्मः, तस्य तृतीयप्रहर एव गोचरकालाद्, जयदुक्तं-"विहाराहारनीहारास्तृतीयप्रहरे दिवे"ति, अत्रापि वस्तुगतिः प्राग्वद्धोध्या, यथा उक्तमकारेण विकृष्टभोजिनं साधुमङ्गीकृत्य सर्वेऽपि गोचरकालाः धर्मत्वेनैवाभ्युपगन्तव्याः, जिनकल्पमाश्रित्य पुनरधर्म एव, जिनकल्पस्यैव भङ्गाहेतुत्वात्तथैव जिनाज्ञात्वाच्च, PROHOUGHOSHOROROROROSHORORE गाOOGOUGHOOMOROSHO ॥१०॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy