________________
कटुकमतं
श्रीप्रवचन
परीक्षा ९विश्रामे ॥२३२॥
KOHOLOGROUGHOUGHOUGHOUGHORG
तेसुवि नामग्गाहं जे भणिआ सूरिणो महाभागा । उदयजुगे तेसिक्को नो दीसह गुज्जरप्पमुहे ॥६॥
तेष्वपि-दुष्प्रसभपर्यन्तयुगप्रवरेष्वप्युदययुगे महाभाग्याः सूरयो नामग्राहं ये भणितास्तेषां मध्ये गूर्जरप्रमुखे-गुर्जरत्रावनिप्रभृतिष्वेको न दृश्यते, अपिगम्यः, एकोऽपि न दृश्यते इतिगाथार्थः ॥६॥ अथ तस्माद्वयं किं कुर्म इति तदाशयमाविष्करोति
तम्हा कत्थवि अण्णत्थ साहणो संति निअमओ भरहे । तेसिं निस्सा धम्म मणसीकाउं पवद्यामो ॥७॥
यस्मात्प्रागुक्तं तस्मात्कारणादन्यत्र-दृश्यमानलिङ्गिप्रवृत्तिमद्भयोऽन्यत्र कुत्रापि नियमतः साधवः सन्ति भरते-भरतक्षेत्रे,'तन्निश्रया' तेषां साधूनां निश्रया-निश्रामङ्गीकृत्य धर्मस्तन्निश्राधर्मस्तं मनसि कृत्वा प्रवर्तामहे, तन्निश्रयाऽस्माकं धर्मो भवत्वित्यर्थः इतिगाथार्थः ॥७॥ यथ तस्योपदेशस्योपसंहारमाह
एवं तस्सुवएसो केवलमुवघायगो पवयणस्स । मूढाण मोहजणओ धिक्कारपहो उ पण्णाणं ॥८॥
एवं-प्रागुक्तप्रकारेण तस्य कटुकस्योपदेशः केवलं प्रवचनस्योपघातकः,अपिर्गम्यस्तथाभूतोऽपि मृदानां-मृर्खाणां मिथ्यात्वोपहतमतीनां मोहजनको-मिथ्यात्वमोहनीयस्य दीर्घस्थित्या पारम्पर्येणानन्तकालस्थित्या जनका,स एवोपदेशो धिक्कारपथस्तु प्राज्ञानापण्डितानां सम्यग्दृशाम् , अहो पापात्मा प्रवचनोपघातकं ब्रूत इत्येवंरूपेण तिरस्कारास्पदमितिगाथार्थः॥८॥ इति कटुकस्योपदेशो दर्शितः, अथ यदुक्तं 'अम्हं गुजरे त्यादि, तत्र प्रथमं बाधकमाह
पञ्चकखचाखुविसया न हुंति मुणिणोऽवि जस्स वग्गस्स। तजाईओ सडो न हुज पासत्थपमुहावि॥९॥ ___ यस्य वर्गस्य-श्रावकाणां पार्श्वस्थादीनां वा समुदायस्य मुनयोऽपि-अपिरेवार्थे साधव एव प्रत्यक्षचक्षुर्विषया उपलक्षणात् तद्व
OHOROOGHOOGHOSHOUG
॥२३२॥